॥ ॐ श्री गणपतये नमः ॥

१३ सर्गः

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनःआससाद महाकायं गृध्रं भीमपराक्रमम्

तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौमेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति

तौ मधुरया वाचा सौम्यया प्रीणयन्निवउवाच वत्स मां विद्धि वयस्यं पितुरात्मनः

तं पितृसखं बुद्ध्वा पूजयामास राघवः तस्य कुलमव्यग्रमथ पप्रच्छ नाम

रामस्य वचनं श्रुत्वा कुलमात्मानमेव आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम्

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्तान्मे निगदतः सर्वानादितः शृणु राघव

कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम्शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्

स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलःपुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा

दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघवकश्यपश्च महातेजास्तेषामासीच्च पश्चिमः

प्रजापतेस्तु दक्षस्य बभूवुरिति नः श्रुतम्षष्टिर्दुहितरो राम यशस्विन्यो महायशः१०

कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाःअदितिं दितिं चैव दनूमपि कालकाम्११

ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपितास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्१२

पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान्अदितिस्तन्मना राम दितिश्च दनुरेव १३

कालका महाबाहो शेषास्त्वमनसोऽभवन्अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम१४

आदित्या वसवो रुद्रा अश्विनौ परंतपदितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः१५

तेषामियं वसुमती पुरासीत्सवनार्णवादनुस्त्वजनयत्पुत्रमश्वग्रीवमरिंदम१६

नरकं कालकं चैव कालकापि व्यजायतक्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्१७

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताःउलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत१८

श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसःधृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः१९

चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनीशुकी नतां विजज्ञे तु नताया विनता सुता२०

दशक्रोधवशा राम विजज्ञेऽप्यात्मसंभवाःमृगीं मृगमन्दां हरीं भद्रमदामपि२१

मातङ्गीमथ शार्दूलीं श्वेतां सुरभीं तथासर्वलक्षणसंपन्नां सुरसां कद्रुकामपि२२

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तमऋष्काश्च मृगमन्दायाः सृमराश्चमरास्तथा२३

ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः२४

हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनःगोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान्२५

मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभदिशागजं तु श्वेताक्षं श्वेता व्यजनयत्सुतम्२६

ततो दुहितरौ राम सुरभिर्देव्यजायतरोहिणीं नाम भद्रं ते गन्धर्वीं यशस्विनीम्२७

रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान्सुरसाजनयन्नागान्राम कद्रूश्च पन्नगान्२८

मनुर्मनुष्याञ्जनयत्कश्यपस्य महात्मनःब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्च मनुजर्षभ२९

मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथाऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः३०

सर्वान्पुण्यफलान्वृक्षाननलापि व्यजायतविनता शुकी पौत्री कद्रूश्च सुरसा स्वसा३१

कद्रूर्नागसहस्क्रं तु विजज्ञे धरणीधरम्द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव ३२

तस्माज्जातोऽहमरुणात्संपातिश्च ममाग्रजःजटायुरिति मां विद्धि श्येनीपुत्रमरिंदम३३

सोऽहं वाससहायस्ते भविष्यामि यदीच्छसिसीतां तात रक्षिष्ये त्वयि याते सलक्ष्मणे३४

जटायुषं तु प्रतिपूज्य राघवोमुदा परिष्वज्य संनतोऽभवत्पितुर्हि शुश्राव सखित्वमात्मवाञ्जटायुषा संकथितं पुनः पुनः३५

तत्र सीतां परिदाय मैथिलींसहैव तेनातिबलेन पक्षिणाजगाम तां पञ्चवटीं सलक्ष्मणोरिपून्दिधक्षञ्शलभानिवानलः३६

इति श्रीरामायणे अरण्यकाण्डे त्रयोदशः सर्गः१३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved