॥ ॐ श्री गणपतये नमः ॥

१२ सर्गः

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मणअभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमःव्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा

एषा हि सुकुमारी दुःखैश्च विमानिताप्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता

यथैषा रमते राम इह सीता तथा कुरुदुष्करं कृतवत्येषा वने त्वामनुगच्छती

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दनसमस्थमनुरज्यन्ते विषमस्थं त्यजन्ति

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथागरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिताःश्लाघ्या व्यपदेश्या यथा देवी ह्यरुन्धती

अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सहवैदेह्या चानया राम वत्स्यसि त्वमरिंदम

एवमुक्तस्तु मुनिना राघवः संयताञ्जलिःउवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवःगुणैः सभ्रातृभार्यस्य वरदः परितुष्यति१०

किं तु व्यादिश मे देशं सोदकं बहुकाननम्यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्११

ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम्ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः१२

इतो द्वियोजने तात बहुमूलफलोदकःदेशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः१३

तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सहरमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन्१४

विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघतपसश्च प्रभावेन स्नेहाद्दशरथस्य १५

हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मयाइह वासं प्रतिज्ञाय मया सह तपोवने१६

अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते१७

देशः श्लाघनीयश्च नातिदूरे राघवगोदावर्याः समीपे मैथिली तत्र रंस्यते१८

प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतःविविक्तश्च महाबाहो पुण्यो रम्यस्तथैव १९

भवानपि सदारश्च शक्तश्च परिरक्षणेअपि चात्र वसन्रामस्तापसान्पालयिष्यसि२०

एतदालक्ष्यते वीर मधुकानां महद्वनम्उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता२१

ततः स्थलमुपारुह्य पर्वतस्याविदूरतःख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः२२

अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सहसात्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्२३

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौतदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया२४

गृहीतचापौ तु नराधिपात्मजौविषक्ततूणी समरेष्वकातरौयथोपदिष्टेन पथा महर्षिणाप्रजग्मतुः पञ्चवटीं समाहितौ२५

इति श्रीरामायणे अरण्यकाण्डे द्वादशः सर्गः१२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved