॥ ॐ श्री गणपतये नमः ॥

११ सर्गः

प्रविश्याश्रमपदं लक्ष्मणो राघवानुजःअगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच

राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बलीरामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया

लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितःअनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः

ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनःतथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्

प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम्कृताञ्जलिरुवाचेदं रामागमनमञ्जसा

पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव प्रविष्टावाश्रमपदं सीतया सह भार्यया

द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौयदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि

ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्वैदेहीं महाभागामिदं वचनमब्रवीत्

दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतःमनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति१०

गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणःप्रवेश्यतां समीपं मे किं चासौ प्रवेशितः११

एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मनाअभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः१२

ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत्क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्१३

ततो गत्वाश्रमपदं शिष्येण सह लक्ष्मणःदर्शयामास काकुत्स्थं सीतां जनकात्मजाम्१४

तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्प्रावेशयद्यथान्यायं सत्कारार्थं सुसत्कृतम्१५

प्रविवेश ततो रामः सीतया सहलक्ष्मणःप्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्१६

तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः१७

सोमस्थानं भगस्थानं स्थानं कौबेरमेव धातुर्विधातुः स्थानं वायोः स्थानं तथैव १८

ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसंअब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्१९

एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिःऔदार्येणावगच्छामि निधानं तपसामिमम्२०

एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसंजग्राह परमप्रीतस्तस्य पादौ परंतपः२१

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिःसीतया सह वैदेह्या तदा राम सलक्ष्मणः२२

प्रतिगृह्य काकुत्स्थमर्चयित्वासनोदकैःकुशलप्रश्नमुक्त्वा आस्यतामिति सोऽब्रवीत्२३

अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूज्य वानप्रस्थेन धर्मेण तेषां भोजनं ददौ२४

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवःउवाच राममासीनं प्राञ्जलिं धर्मकोविदम्२५

अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्२६

राजा सर्वस्य लोकस्य धर्मचारी महारथःपूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः२७

एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम्पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्२८

इदं दिव्यं महच्चापं हेमवज्रविभूषितम्वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा२९

अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमःदत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ३०

संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैःमहाराजत कोशोऽयमसिर्हेमविभूषितः३१

अनेन धनुषा राम हत्वा संख्ये महासुरान्आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्३२

तद्धनुस्तौ तूणीरौ शरं खड्गं मानदजयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा३३

एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्३४

इति श्रीरामायणे अरण्यकाण्डे एकादशः सर्गः११


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved