॥ ॐ श्री गणपतये नमः ॥

सर्गः

वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तयाश्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्

हितमुक्तं त्वया देवि स्निग्धया सदृशं वचःकुलं व्यपदिशन्त्या धर्मज्ञे जनकात्मजे

किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचःक्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताःमां सीते स्वयमागम्य शरण्याः शरणं गताः

वसन्तो धर्मनिरता वने मूलफलाशनाः लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः

काले काले निरता नियमैर्विविधैर्वनेभक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः

ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनःअस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः

मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम्

प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुलायदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितःकिं करोमीति मया व्याहृतं द्विजसंनिधौ

सर्वैरेव समागम्य वागियं समुदाहृताराक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिःअर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति१०

होमकाले तु संप्राप्ते पर्वकालेषु चानघधर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः११

राक्षसैर्धर्षितानां तापसानां तपस्विनाम्गतिं मृगयमाणानां भवान्नः परमा गतिः१२

कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान्चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम्१३

बहुविघ्नं तपोनित्यं दुश्चरं चैव राघवतेन शापं मुञ्चामो भक्ष्यमाणाश्च राक्षसैः१४

तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिःरक्षनस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने१५

मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम्ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे१६

संश्रुत्य शक्ष्यामि जीवमानः प्रतिश्रवम्मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा१७

अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः१८

तदवश्यं मया कार्यमृषीणां परिपालनम्अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः१९

मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचःपरितुष्टोऽस्म्यहं सीते ह्यनिष्टोऽनुशिष्यतेसदृशं चानुरूपं कुलस्य तव शोभने२०

इत्येवमुक्त्वा वचनं महात्मासीतां प्रियां मैथिल राजपुत्रीम्रामो धनुष्मान्सहलक्ष्मणेनजगाम रम्याणि तपोवनानि२१

इति श्रीरामायणे अरण्यकाण्डे नवमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved