॥ ॐ श्री गणपतये नमः ॥

सर्गः

रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितःपरिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत

उत्थाय तु यथाकालं राघवः सह सीतयाउपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना

अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौकाल्यं विधिवदभ्यर्च्य तपस्विशरणे वने

उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाःसुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्

सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताःआपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः

त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्

अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुङ्गवैःधर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः

अविषह्यातपो यावत्सूर्यो नातिविराजितेअमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः

तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेःववन्दे सहसौमित्रिः सीतया सह राघवः

तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवःगाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत्१०

अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सहसीतया चानया सार्धं छाययेवानुवृत्तया११

पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्एषां तपस्विनां वीर तपसा भावितात्मनाम्१२

सुप्राज्यफलमूलानि पुष्पितानि वनानि प्रशान्तमृगयूथानि शान्तपक्षिगणानि १३

फुल्लपङ्कजषडानि प्रसन्नसलिलानि कारण्डवविकीर्णानि तटाकानि सरांसि १४

द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि रमणीयान्यरण्यानि मयूराभिरुतानि १५

गम्यतां वत्स सौमित्रे भवानपि गच्छतुआगन्तव्यं ते दृष्ट्वा पुनरेवाश्रमं मम१६

एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणःप्रदक्षिणं मुनिं कृता प्रस्थातुमुपचक्रमे१७

ततः शुभतरे तूणी धनुषी चायतेक्षणाददौ सीता तयोर्भ्रात्रोः खड्गौ विमलौ ततः१८

आबध्य शुभे तूणी चापे चादाय सस्वनेनिष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ१९

इति श्रीरामायणे अरण्यकाण्डे सप्तमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved