॥ ॐ श्री गणपतये नमः ॥

सर्गः

कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रतिआमन्त्र्य मुनीन्सर्वान्वनमेवान्वगाहत

नानामृगगणाकीर्णं शार्दूलवृकसेवितम्ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम्

निष्कूजनानाशकुनि झिल्लिका गणनादितम्लक्ष्मणानुगतो रामो वनमध्यं ददर्श

वनमध्ये तु काकुत्स्थस्तस्मिन्घोरमृगायुतेददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्

गभीराक्षं महावक्त्रं विकटं विषमोदरम्बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्

वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम्त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्

त्रीन्सिंहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दशसविषाणं वसादिग्धं गजस्य शिरो महत्

अवसज्यायसे शूले विनदन्तं महास्वनम् रामं लक्ष्मणं चैव सीतां दृष्ट्वा मैथिलीम्

अभ्यधावत्सुसंक्रुद्धः प्रजाः काल इवान्तकः कृत्वा भैरवं नादं चालयन्निव मेदिनीम्

अङ्गेनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ१०

प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौकथं तापसयोर्वां वासः प्रमदया सह११

अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौअहं वनमिदं दुर्गं विराघो नाम राक्षसः१२

चरामि सायुधो नित्यमृषिमांसानि भक्षयन्इयं नारी वरारोहा मम भर्या भविष्यतियुवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे१३

तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनःश्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजासीता प्रावेपतोद्वेगात्प्रवाते कदली यथा१४

तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता१५

पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम्मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम्१६

यदभिप्रेतमस्मासु प्रियं वर वृतं यत्कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण१७

या तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनीययाहं सर्वभूतानां हितः प्रस्थापितो वनम्अद्येदानीं सकामा सा या माता मम मध्यमा१८

परस्पर्शात्तु वैदेह्या दुःखतरमस्ति मेपितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा१९

इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुतेअब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्२०

अनाथ इव भूतानां नाथस्त्वं वासवोपमःमया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे२१

शरेण निहतस्याद्य मया क्रुद्धेन रक्षसःविराधस्य गतासोर्हि मही पास्यति शोणितम्२२

राज्यकामे मम क्रोधो भरते यो बभूव तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले२३

मम भुजबलवेगवेगितःपततु शरोऽस्य महान्महोरसिव्यपनयतु तनोश्च जीवितंपततु ततश्च महीं विघूर्णितः२४

इति श्रीरामायणे अरण्यकाण्डे द्वितीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved