॥ ॐ श्री गणपतये नमः ॥

१०९ सर्गः

राघवस्त्वपयातेषु तपस्विषु विचिन्तयन् तत्रारोचयद्वासं कारणैर्बहुभिस्तदा

इह मे भरतो दृष्टो मातरश्च सनागराःसा मे स्मृतिरन्वेति तान्नित्यमनुशोचतः

स्कन्धावारनिवेशेन तेन तस्य महात्मनःहयहस्तिकरीषैश्च उपमर्दः कृतो भृशम्

तस्मादन्यत्र गच्छाम इति संचिन्त्य राघवःप्रातिष्ठत वैदेह्या लक्ष्मणेन संगतः

सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाःतं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम्सौमित्रिं महाभागां सीतां समसान्त्वयत्

पत्नीं तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम्सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः

अनसूयां महाभागां तापसीं धर्मचारिणीम्प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम्दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम्

यया मूलफले सृष्टे जाह्नवी प्रवर्तिताउग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता१०

दशवर्षसहस्राणि यया तप्तं महत्तपःअनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः११

देवकार्यनिमित्तं यया संत्वरमाणयादशरात्रं कृत्वा रात्रिः सेयं मातेव तेऽनघ१२

तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम्अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा१३

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा राघवःसीतामुवाच धर्मज्ञामिदं वचनमुत्तमम्१४

राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम्श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम्१५

अनसूयेति या लोके कर्मभिः क्यातिमागतातां शीघ्रमभिगच्छ त्वमभिगम्यां तपस्विनीम्१६

सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणीतामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली१७

शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम्सततं वेपमानाङ्गीं प्रवाते कदली यथा१८

तां तु सीता महाभागामनसूयां पतिव्रताम्अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत्१९

अभिवाद्य वैदेही तापसीं तामनिन्दिताम्बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम्२०

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम्सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे२१

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं मानिनिअवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि२२

नगरस्थो वनस्थो वा पापो वा यदि वाशुभःयासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः२३

दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितःस्त्रीणामार्य स्वभावानां परमं दैवतं पतिः२४

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम्सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम्२५

त्वेवमवगच्छन्ति गुण दोषमसत्स्त्रियःकामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः२६

प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं मैथिलिअकार्य वशमापन्नाः स्त्रियो याः खलु तद्विधाः२७

त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराःस्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस्तथा२८

इति श्रीरामायणे अयोध्याकाण्डे नवोत्तरशततमः सर्गः१०९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved