॥ ॐ श्री गणपतये नमः ॥

१०७ सर्गः

ततो निक्षिप्य मातॄः अयोध्यायां दृढव्रतःभरतः शोकसंतप्तो गुरूनिदमथाब्रवीत्

नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वःतत्र दुःखमिदं सर्वं सहिष्ये राघवं विना

गतश्च हि दिवं राजा वनस्थश्च गुरुर्ममरामं प्रतीक्षे राज्याय हि राजा महायशाः

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनःअब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः

सदृशं श्लाघनीयं यदुक्तं भरत त्वयावचनं भ्रातृवात्सल्यादनुरूपं तवैव तत्

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदेआर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान्

मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम्अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति

प्रहृष्टवदनः सर्वा मातॄः समभिवाद्य सःआरुरोह रथं श्रीमाञ्शत्रुघ्नेन समन्वितः

आरुह्य तु रथं शीघ्रं शत्रुघ्नभरतावुभौययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः

अग्रतो पुरवस्तत्र वसिष्ठ प्रमुखा द्विजाःप्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत्१०

बलं तदनाहूतं गजाश्वरथसंकुलम्प्रययौ भरते याते सर्वे पुरवासिनः११

रथस्थः तु धर्मात्मा भरतो भ्रातृवत्सलःनन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके१२

ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सःअवतीर्य रथात्तूर्णं गुरूनिदमुवाच १३

एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम्योगक्षेमवहे चेमे पादुके हेमभूषितेतमिमं पालयिष्यामि राघवागमनं प्रति१४

क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम्चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ१५

ततो निक्षिप्तभारोऽहं राघवेण समागतःनिवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम्१६

राघवाय संन्यासं दत्त्वेमे वरपादुकेराज्यं चेदमयोध्यां धूतपापो भवामि १७

अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जनेप्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम्१८

एवं तु विलपन्दीनो भरतः महायशाःनन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह१९

वल्कलजटाधारी मुनिवेषधरः प्रभुःनन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा२०

रामागमनमाकाङ्क्षन्भरतो भ्रातृवत्सलःभ्रातुर्वचनकारी प्रतिज्ञापारगस्तदा२१

पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदाभरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत्२२

इति श्रीरामायणे अयोध्याकाण्डे सप्ताधिकशततमः सर्गः१०७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved