॥ ॐ श्री गणपतये नमः ॥

१०६ सर्गः

स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुःअयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः

बिडालोलूकचरितामालीननरवारणाम्तिमिराभ्याहतां कालीमप्रकाशां निशामिव

राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम्

अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम्लीनमीनझषग्राहां कृशां गिरिनदीमिव

विधूमामिव हेमाभामध्वराग्निसमुत्थिताम्हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम्

विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम्हतप्रवीरामापन्नां चमूमिव महाहवे

सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम्प्रशान्तमारुतोद्धूतां जलोर्मिमिव निःस्वनाम्

त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैःसुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव

गोष्ठमध्ये स्थितामार्तामचरन्तीं नवं तृणम्गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम्

प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैःवियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव१०

सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम्संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम्११

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम्द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव१२

संमूढनिगमां सर्वां संक्षिप्तविपणापणाम्प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम्१३

क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम्हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम्१४

वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम्उपयुक्तोदकां भग्नां प्रपां निपतितामिव१५

विपुलां विततां चैव युक्तपाशां तरस्विनाम्भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात्१६

सहसा युद्धशौण्डेन हयारोहेण वाहिताम्निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम्१७

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्र मण्डलम्प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव१८

भरतस्तु रथस्थः सञ्श्रीमान्दशरथात्मजःवाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत्१९

किं नु खल्वद्य गम्भीरो मूर्छितो निशम्यतेयथापुरमयोध्यायां गीतवादित्रनिःस्वनः२०

वारुणीमदगन्धाश्च माल्यगन्धश्च मूर्छितःधूपितागरुगन्धश्च प्रवाति समन्ततः२१

यानप्रवरघोषश्च स्निग्धश्च हयनिःस्वनःप्रमत्तगजनादश्च महांश्च रथनिःस्वनःनेदानीं श्रूयते पुर्यामस्यां रामे विवासिते२२

तरुणैश्चारु वेषैश्च नरैरुन्नतगामिभिःसंपतद्भिरयोध्यायां विभान्ति महापथाः२३

एवं बहुविधं जल्पन्विवेश वसतिं पितुःतेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव२४

इति श्रीरामायणे अयोध्याकाण्डे षडधिकशततमः सर्गः१०६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved