॥ ॐ श्री गणपतये नमः ॥

१०१ सर्गः

जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरःउवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया

भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान्अकार्यं कार्यसंकाशमपथ्यं पथ्यसंमितम्

निर्मर्यादस्तु पुरुषः पापाचारसमन्वितःमानं लभते सत्सु भिन्नचारित्रदर्शनः

कुलीनमकुलीनं वा वीरं पुरुषमानिनम्चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम्

अनार्यस्त्वार्यसंकाशः शौचाद्धीनस्तथा शुचिःलक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव

अधर्मं धर्मवेषेण यदीमं लोकसंकरम्अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम्

कश्चेतयानः पुरुषः कार्याकार्यविचक्षणःबहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम्

कस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया

कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्ततेयद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः

सत्यमेवानृशंस्यं राजवृत्तं सनातनम्तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः१०

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरेसत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम्११

उद्विजन्ते यथा सर्पान्नरादनृतवादिनःधर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते१२

सत्यमेवेश्वरो लोके सत्यं पद्मा समाश्रितासत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्१३

दत्तमिष्टं हुतं चैव तप्तानि तपांसि वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत्१४

एकः पालयते लोकमेकः पालयते कुलम्मज्जत्येको हि निरय एकः स्वर्गे महीयते१५

सोऽहं पितुर्निदेशं तु किमर्थं नानुपालयेसत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः१६

नैव लोभान्न मोहाद्वा चाज्ञानात्तमोन्वितःसेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः१७

असत्यसंधस्य सतश्चलस्यास्थिरचेतसःनैव देवा पितरः प्रतीच्छन्तीति नः श्रुतम्१८

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम्भारः सत्पुरुषाचीर्णस्तदर्थमभिनन्द्यते१९

क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम्क्षुद्रौर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः२०

कायेन कुरुते पापं मनसा संप्रधार्य अनृतं जिह्वया चाह त्रिविधं कर्म पातकम्२१

भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हिस्वर्गस्थं चानुबध्नन्ति सत्यमेव भजेत तत्२२

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम्आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व २३

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोःभरतस्य करिष्यामि वचो हित्वा गुरोर्वचः२४

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौप्रहृष्टमानसा देवी कैकेयी चाभवत्तदा२५

वनवासं वसन्नेवं शुचिर्नियतभोजनःमूलैः पुष्पैः फलैः पुण्यैः पितॄन्देवांश्च तर्पयन्२६

संतुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तयेअकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः२७

कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः२८

शतं क्रतूनामाहृत्य देवराट्त्रिदिवं गतःतपांस्युग्राणि चास्थाय दिवं याता महर्षयः२९

सत्यं धर्मं पराक्रमं भूतानुकम्पां प्रियवादितां द्विजातिदेवातिथिपूजनं पन्थानमाहुस्त्रिदिवस्य सन्तः३०

धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाःअहिंसका वीतमलाश्च लोकेभवन्ति पूज्या मुनयः प्रधानाः३१

इति श्रीरामायणे अयोध्याकाण्डे एकोत्तरशततमः सर्गः१०१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved