॥ ॐ श्री गणपतये नमः ॥

१०० सर्गः

आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमःउवाच रामं धर्मज्ञं धर्मापेतमिदं वचः

साधु राघव मा भूत्ते बुद्धिरेवं निरर्थकाप्राकृतस्य नरस्येव आर्य बुद्धेस्तपस्विनः

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित्यदेको जायते जन्तुरेक एव विनश्यति

तस्मान्माता पिता चेति राम सज्जेत यो नरःउन्मत्त इव ज्ञेयो नास्ति काचिद्धि कस्यचित्

यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत्उत्सृज्य तमावासं प्रतिष्ठेतापरेऽहनि

एवमेव मनुष्याणां पिता माता गृहं वसुआवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः

पित्र्यं राज्यं समुत्सृज्य नार्हति नरोत्तमआस्थातुं कापथं दुःखं विषमं बहुकण्टकम्

समृद्धायामयोध्यायामात्मानमभिषेचयएकवेणीधरा हि त्वां नगरी संप्रतीक्षते

राजभोगाननुभवन्महार्हान्पार्थिवात्मजविहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे

ते कश्चिद्दशरतःस्त्वं तस्य कश्चनअन्यो राजा त्वमन्यश्च तस्मात्कुरु यदुच्यते१०

गतः नृपतिस्तत्र गन्तव्यं यत्र तेन वैप्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे११

अर्थधर्मपरा ये ये तांस्ताञ्शोचामि नेतरान्ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे१२

अष्टका पितृदैवत्यमित्ययं प्रसृतो जनःअन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति१३

यदि भुक्तमिहान्येन देहमन्यस्य गच्छतिदद्यात्प्रवसतः श्राद्धं तत्पथ्यशनं भवेत्१४

दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताःयजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज१५

नास्ति परमित्येव कुरु बुद्धिं महामतेप्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु१६

सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम्राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः१७

इति श्रीरामायणे अयोध्याकाण्डे शततमः सर्गः१००


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved