॥ ॐ श्री गणपतये नमः ॥

९८ सर्गः

ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैःशोचतामेव रजनी दुःखेन व्यत्यवर्तत

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताःमन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन्

तूष्णीं ते समुपासीना कश्चित्किंचिदब्रवीत्भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत्

सान्त्विता मामिका माता दत्तं राज्यमिदं ममतद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम्

महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमेदुरावारं त्वदन्येन राज्यखण्डमिदं महत्

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणःअनुगन्तुं शक्तिर्मे गतिं तव महीपते

सुजीवं नित्यशस्तस्य यः परैरुपजीव्यतेराम तेन तु दुर्जीवं यः परानुपजीवति

यथा तु रोपितो वृक्षः पुरुषेण विवर्धितःह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः

यदा पुष्पितो भूत्वा फलानि विदर्शयेत् तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः

एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसियदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि१०

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशःप्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम्११

तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराःअन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः१२

तस्य साध्वित्यमन्यन्त नागरा विविधा जनाःभरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः१३

तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम्रामः कृतात्मा भरतं समाश्वासयदात्मवान्१४

नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरःइतश्चेतरतश्चैनं कृतान्तः परिकर्षति१५

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाःसंयोगा विप्रयोगान्ता मरणान्तं जीवितम्१६

यथा फलानं पक्वानां नान्यत्र पतनाद्भयम्एवं नरस्य जातस्य नान्यत्र मरणाद्भयम्१७

यथागारं दृढस्थूणं जीर्णं भूत्वावसीदतितथावसीदन्ति नरा जरामृत्युवशं गताः१८

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिहआयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः१९

आत्मानमनुशोच त्वं किमन्यमनुशोचसिआयुस्ते हीयते यस्य स्थितस्य गतस्य २०

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदतिगत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते२१

गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाःजरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्२२

नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौआत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्२३

हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम्ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः२४

यथा काष्ठं काष्ठं समेयातां महार्णवेसमेत्य व्यपेयातां कालमासाद्य कंचन२५

एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः२६

नात्र कश्चिद्यथा भावं प्राणी समभिवर्ततेतेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः२७

यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितःअहमप्यागमिष्यामि पृष्ठतो भवतामिति२८

एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवःतमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः२९

वयसः पतमानस्य स्रोतसो वानिवर्तिनःआत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः३०

धर्मात्मा शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैःधूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः३१

भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात्अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः३२

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान्उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः३३

जीर्णं मानुषं देहं परित्यज्य पिता हि नःदैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम्३४

तं तु नैवं विधः कश्चित्प्राज्ञः शोचितुमर्हतित्वद्विधो यद्विधश्चापि श्रुतवान्बुद्धिमत्तरः३५

एते बहुविधाः शोका विलाप रुदिते तथावर्जनीया हि धीरेण सर्वावस्थासु धीमता३६

स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम्तथा पित्रा नियुक्तोऽसि वशिना वदताम्व्वर३७

यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणातत्रैवाहं करिष्यामि पितुरार्यस्य शासनम्३८

मया शासनं तस्य त्यक्तुं न्याय्यमरिंदमतत्त्वयापि सदा मान्यं वै बन्धुः नः पिता३९

एवमुक्त्वा तु विरते रामे वचनमर्थवत्उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः४०

को हि स्यादीदृशो लोके यादृशस्त्वमरिंदम त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा प्रहर्षयेत्४१

संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान्यथा मृतस्तथा जीवन्यथासति तथा सति४२

यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः एवं व्यसनं प्राप्य विषीदितुमर्हति४३

अमरोपमसत्त्वस्त्वं महात्मा सत्यसंगरःसर्वज्ञः सर्वदर्शी बुद्धिमांश्चासि राघव४४

त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम्अविषह्यतमं दुःखमासादयितुमर्हति४५

प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम्क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम४६

धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम्हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम्४७

कथं दशरथाज्जातः शुद्धाभिजनकर्मणःजानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम्४८

गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति तातं परिगर्हेयं दैवतं चेति संसदि४९

को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम्स्त्रियाः प्रियचिकीर्षुः सन्कुर्याद्धर्मज्ञ धर्मवित्५०

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिःराज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता५१

साध्वर्थमभिसंधाय क्रोधान्मोहाच्च साहसात्तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान्५२

पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यतेतदपत्यं मतं लोके विपरीतमतोऽन्यथा५३

तदपत्यं भवानस्तु मा भवान्दुष्कृतं पितुःअभिपत्तत्कृतं कर्म लोके धीरविगर्हितम्५४

कैकेयीं मां तातं सुहृदो बान्धवांश्च नःपौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान्५५

क्व चारण्यं क्व क्षात्रं क्व जटाः क्व पालनम्ईदृशं व्याहतं कर्म भवान्कर्तुमर्हति५६

अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसिधर्मेण चतुरो वर्णान्पालयन्क्लेशमाप्नुहि५७

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम्आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि५८

श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् कथं पालयिष्यामि भूमिं भवति तिष्ठति५९

हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम्भवता विना भूतो वर्तयितुमुत्सहे६०

इदं निखिलमव्यग्रं पित्र्यं राज्यमकण्टकम्अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः६१

इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैःऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः६२

अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रजविजित्य तरसा लोकान्मरुद्भिरिव वासवः६३

ऋणानि त्रीण्यपाकुर्वन्दुर्हृदः साधु निर्दहन्सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम्६४

अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचनेअद्य भीताः पालयन्तां दुर्हृदस्ते दिशो दश६५

आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभअद्य तत्र भवन्तं पितरं रक्ष किल्बिषात्६६

शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयिबान्धवेषु सर्वेषु भूतेष्विव महेश्वरः६७

अथ वा पृष्ठतः कृत्वा वनमेव भवानितःगमिष्यति गमिष्यामि भवता सार्धमप्यहम्६८

तथापि रामो भरतेन ताम्यतप्रसाद्यमानः शिरसा महीपतिः चैव चक्रे गमनाय सत्त्ववान्मतिं पितुस्तद्वचने प्रतिष्ठितः६९

तदद्भुतं स्थैर्यमवेक्ष्य राघवेसमं जनो हर्षमवाप दुःखितः यात्ययोध्यामिति दुःखितोऽभवत्स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः७०

तमृत्विजो नैगमयूथवल्लभास्तथा विसंज्ञाश्रुकलाश्च मातरःतथा ब्रुवाणं भरतं प्रतुष्टुवुःप्रणम्य रामं ययाचिरे सह७१

इति श्रीरामायणे अयोध्याकाण्डे अष्टानवतितमः सर्गः९८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved