॥ ॐ श्री गणपतये नमः ॥

९७ सर्गः

तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम्लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे

किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वयायस्मात्त्वमागतो देशमिमं चीरजटाजिनी

यन्निमित्तमिमं देशं कृष्णाजिनजटाधरःहित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि

इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मनाप्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत्

आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम्गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः

स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतपचकार सुमहत्पापमिदमात्मयशोहरम्

सा राज्यफलमप्राप्य विधवा शोककर्शितापतिष्यति महाघोरे निरये जननी मम

तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसिअभिषिञ्चस्व चाद्यैव राज्येन मघवानिव

इमाः प्रकृतयः सर्वा विधवा मातुरश्च याःत्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि

तदानुपूर्व्या युक्तं युक्तं चात्मनि मानदराज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु१०

भवत्वविधवा भूमिः समग्रा पतिना त्वयाशशिना विमलेनेव शारदी रजनी यथा११

एभिश्च सचिवैः सार्धं शिरसा याचितो मयाभ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि१२

तदिदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम्पूजितं पुरुषव्याघ्र नातिक्रमितुमुत्सहे१३

एवमुक्त्वा महाबाहुः सबाष्पः केकयीसुतःरामस्य शिरसा पादौ जग्राह भरतः पुनः१४

तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनःभ्रातरं भरतं रामः परिष्वज्येदमब्रवीत्१५

कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतःराज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः१६

दोषं त्वयि पश्यामि सूक्ष्ममप्यरि सूदन चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि१७

यावत्पितरि धर्मज्ञ गौरवं लोकसत्कृतेतावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम्१८

एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघवमाता पितृभ्यामुक्तोऽहं कथमन्यत्समाचरे१९

त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम्वस्तव्यं दण्डकारण्ये मया वल्कलवाससा२०

एवं कृत्वा महाराजो विभागं लोकसंनिधौव्यादिश्य महातेजा दिवं दशरथो गतः२१

प्रमाणं धर्मात्मा राजा लोकगुरुस्तवपित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि२२

चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितःउपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना२३

यदब्रवीन्मां नरलोकसत्कृतःपिता महात्मा विबुधाधिपोपमःतदेव मन्ये परमात्मनो हितं सर्वलोकेश्वरभावमव्ययम्२४

इति श्रीरामायणे अयोध्याकाण्डे सप्तनवतितमः सर्गः९७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved