॥ ॐ श्री गणपतये नमः ॥

९६ सर्गः

वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य अभिचक्राम तं देशं रामदर्शनतर्षितः

राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रतिददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम्

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यतासुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः

इदं तेषामनाथानां क्लिष्टमक्लिष्ट कर्मणाम्वने प्राक्केवलं तीर्थं ये ते निर्विषयी कृताः

इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितःस्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात्

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतलेपितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना

तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य साउवाच देवी कौसल्या सर्वा दशरथस्त्रियः

इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनःराघवेण पितुर्दत्तं पश्यतैतद्यथाविधि

तस्य देवसमानस्य पार्थिवस्य महात्मनःनैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम्

चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुविकथमिङ्गुदिपिण्याकं भुङ्क्ते वसुधाधिपः१०

अतो दुःखतरं लोके किंचित्प्रतिभाति मायत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान्११

रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मेकथं दुःखेन हृदयं स्फोटति सहस्रधा१२

एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदाददृशुश्चाश्रमे रामं स्वर्गाच्च्युतमिवामरम्१३

सर्वभोगैः परित्यक्तं राम संप्रेक्ष्य मातरःआर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः१४

तासां रामः समुत्थाय जग्राह चरणाञ्शुभान्मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः१५

ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैःप्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः१६

सौमित्रिरपि ताः सर्वा मातॄः संप्रेक्ष्य दुःखितःअभ्यवादयतासक्तं शनै रामादनन्तरम्१७

यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियःवृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे१८

सीतापि चरणांस्तासामुपसंगृह्य दुःखिताश्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता१९

तां परिष्वज्य दुःखार्तां माता दुहितरं यथावनवासकृशां दीनां कौसल्या वाक्यमब्रवीत्२०

विदेहराजस्य सुता स्नुषा दशरथस्य रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने२१

पद्ममातपसंतप्तं परिक्लिष्टमिवोत्पलम्काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः२२

मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम्भृशं मनसि वैदेहि व्यसनारणिसंभवः२३

ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजःपादावासाद्य जग्राह वसिष्ठस्य राघवः२४

पुरोहितस्याग्निसमस्य तस्य वैबृहस्पतेरिन्द्र इवामराधिपःप्रगृह्य पादौ सुसमृद्धतेजसःसहैव तेनोपविवेश राघवः२५

ततो जघन्यं सहितैः मन्त्रिभिःपुरप्रधानैश्च सहैव सैनिकैःजनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम्२६

उपोपविष्टस्तु तदा वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम्श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम्२७

किमेष वाक्यं भरतोऽद्य राघवंप्रणम्य सत्कृत्य साधु वक्ष्यतिइतीव तस्यार्यजनस्य तत्त्वतोबभूव कौतूहलमुत्तमं तदा२८

राघवः सत्यधृतिश्च लक्ष्मणोमहानुभावो भरतश्च धार्मिकःवृताः सुहृद्भिश्च विरेजुरध्वरेयथा सदस्यैः सहितास्त्रयोऽग्नयः२९

इति श्रीरामायणे अयोध्याकाण्डे षण्णवतितमः सर्गः९६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved