॥ ॐ श्री गणपतये नमः ॥

९३ सर्गः

निविष्टायां तु सेनायामुत्सुको भरतस्तदाजगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन्

ऋषिं वसिष्ठं संदिश्य मातॄर्मे शीघ्रमानयइति तरितमग्रे जागम गुरुवत्सलः

सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यतरामदार्शनजस्तर्षो भरतस्येव तस्य

गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्भ्रातुः पर्णकुटीं श्रीमानुटजं ददर्श

शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदाकाष्टानि चावभग्नानि पुष्पाण्यवचितानि

ददर्श वने तस्मिन्महतः संचयान्कृतान्मृगाणां महिषाणां करीषैः शीतकारणात्

गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदाशत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः

मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम्१०

यमेवाधातुमिच्छन्ति तापसाः सततं वनेतस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः११

अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम्आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम्१२

अथ गत्वा मुहूर्तं तु चित्रकूटं राघवःमन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत्१३

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतःजनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम्१४

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिःसरान्कामान्परित्यज्य वने वसति राघवः१५

इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन्रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः१६

एवं विलपंस्तस्मिन्वने दशरथात्मजःददर्श महतीं पुण्यां पर्णशालां मनोरमाम्१७

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे१८

शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैःरुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः१९

अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैःशोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव२०

महारजतवासोभ्यामसिभ्यां विराजिताम्रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम्२१

गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैःअरिसंघैरनाधृष्यां मृगैः सिंहगुहामिव२२

प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम्ददर्श भरतस्तत्र पुण्यां रामनिवेशने२३

निरीक्ष्य मुहूर्तं तु ददर्श भरतो गुरुम्उटजे राममासीनां जटामण्डलधारिणम्२४

तं तु कृष्णाजिनधरं चीरवल्कलवाससंददर्श राममासीनमभितः पावकोपमम्२५

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम्२६

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन २७

तं दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतःअभ्यधावत धर्मात्मा भरतः कैकयीसुतः२८

दृष्ट्वा विललापार्तो बाष्पसंदिग्धया गिराअशक्नुवन्धारयितुं धैर्याद्वचनमब्रवीत्२९

यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः३०

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितःमृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन्३१

अधारयद्यो विविधाश्चित्राः सुमनसस्तदासोऽयं जटाभारमिमं सहते राघवः कथम्३२

यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य संचयःशरीर क्लेशसंभूतं धर्मं परिमार्गते३३

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते३४

मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितःधिग्जीवितं नृशंसस्य मम लोकविगर्हितम्३५

इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजःपादावप्राप्य रामस्य पपात भरतो रुदन्३६

दुःखाभितप्तो भरतो राजपुत्रो महाबलःउक्त्वार्येति सकृद्दीनं पुनर्नोवाच किंचन३७

बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम्आर्येत्येवाभिसंक्रुश्य व्याहर्तुं नाशकत्ततः३८

शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्तावुभौ समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत्३९

ततः सुमन्त्रेण गुहेन चैवसमीयतू राजसुतावरण्येदिवाकरश्चैव निशाकरश्चयथाम्बरे शुक्रबृहस्पतिभ्याम्४०

तान्पार्थिवान्वारणयूथपाभान्समागतांस्तत्र महत्यरण्येवनौकसस्तेऽपि समीक्ष्य सर्वेऽप्यश्रूण्यमुञ्चन्प्रविहाय हर्षम्४१

इति श्रीरामायणे अयोध्याकाण्डे त्रिनवतितमः सर्गः९३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved