॥ ॐ श्री गणपतये नमः ॥

९२ सर्गः

निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरःअभिगन्तुं काकुत्स्थमियेष गुरुवर्तकम्

निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत्भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्

क्षिप्रं वनमिदं सौम्य नरसंघैः समन्ततःलुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि

यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्वैदेहीं वा महाभागां मे शान्तिर्भविष्यति

यावन्न चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम्भ्रातुः पद्मपलाशाक्षं मे शान्तिर्भविष्यति

यावन्न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौशिरसा धारयिष्यामि मे शान्तिर्भविष्यति

यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितःअभिषेकजलक्लिन्नो मे शान्तिर्भविष्यति

कृतकृत्या महाभागा वैदेही जनकात्मजाभर्तारं सागरान्तायाः पृथिव्या यानुगच्छति

सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिःयस्मिन्वसति काकुत्स्थः कुबेर इवनन्दने

कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः१०

एवमुक्त्वा महातेजा भरतः पुरुषर्षभःपद्भ्यामेव महातेजाः प्रविवेश महद्वनम्११

तानि द्रुमजालानि जातानि गिरिसानुषुपुष्पिताग्राणि मध्येन जगाम वदतां वरः१२

गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम्रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्१३

तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवःअत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः१४

चित्रकूटे तु गिरौ निशाम्यरामाश्रमं पुण्यजनोपपन्नम्गुहेन सार्धं त्वरितो जगामपुनर्निवेश्यैव चमूं महात्मा१५

इति श्रीरामायणे अयोध्याकाण्डे द्विनवतितमः सर्गः९२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved