॥ ॐ श्री गणपतये नमः ॥

९१ सर्गः

सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम्रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत्

किमत्र धनुषा कार्यमसिना वा सचर्मणामहेष्वासे महाप्राज्ञे भरते स्वयमागते

प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छतिअस्मासु मनसाप्येष नाहितं किंचिदाचरेत्

विप्रियं कृतपूर्वं ते भरतेन कदा किम्ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे

हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचःअहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते

कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदिभ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसेवक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम्

उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतःराज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतःलक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया

व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः१०

वनवासमनुध्याय गृहाय प्रतिनेष्यतिइमां वाप्येश वैदेहीमत्यन्तसुखसेविनीम्११

एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौवायुवेगसमौ वीर जवनौ तुरगोत्तमौ१२

एष सुमहाकायः कम्पते वाहिनीमुखेनागः शत्रुंजयो नाम वृद्धस्तातस्य धीमतः१३

अवतीर्य तु सालाग्रात्तस्मात्स समितिंजयःलक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः१४

भरतेनाथ संदिष्टा संमर्दो भवेदितिसमन्तात्तस्य शैलस्य सेनावासमकल्पयत्१५

अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सापार्श्वे न्यविशदावृत्य गजवाजिरथाकुला१६

सा चित्रकूटे भरतेन सेनाधर्मं पुरस्कृत्य विधूय दर्पम्प्रसादनार्थं रघुनन्दनस्यविरोचते नीतिमता प्रणीता१७

इति श्रीरामायणे अयोध्याकाण्डे एकनवतितमः सर्गः९१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved