॥ ॐ श्री गणपतये नमः ॥

८९ सर्गः

अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरःअदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम्

अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम्विदेहराजस्य सुतां रामो राजीवलोचनः

विचित्रपुलिनां रम्यां हंससारससेविताम्कुसुमैरुपसंपन्नां पश्य मन्दाकिनीं नदीम्

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैःराजन्तीं राजराजस्य नलिनीमिव सर्वतः

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्तीर्थानि रमणीयानि रतिं संजनयन्ति मे

जटाजिनधराः काले वल्कलोत्तरवाससःऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये

आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवःएतेऽपरे विशालाक्षि मुनयः संशितव्रताः

मारुतोद्धूत शिखरैः प्रनृत्त इव पर्वतःपादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम्

कच्चिन्मणिनिकाशोदां कच्चित्पुलिनशालिनीम्कच्चित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्

निर्धूतान्वायुना पश्य विततान्पुष्पसंचयान्पोप्लूयमानानपरान्पश्य त्वं जलमध्यगान्१०

तांश्चातिवल्गु वचसो रथाङ्गाह्वयना द्विजाःअधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः११

दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभनेअधिकं पुरवासाच्च मन्ये तव दर्शनात्१२

विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैःनित्यविक्षोभित जलां विहाहस्व मया सह१३

सखीवच्च विगाहस्व सीते मन्दकिनीमिमाम्कमलान्यवमज्जन्ती पुष्कराणि भामिनि१४

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम्मन्यस्व वनिते नित्यं सरयूवदिमां नदीम्१५

लक्ष्मणश्चैव धर्मात्मा मन्निदेशे व्यवस्थितःत्वं चानुकूला वैदेहि प्रीतिं जनयथो मम१६

उपस्पृशंस्त्रिषवणं मधुमूलफलाशनःनायोध्यायै राज्याय स्पृहयेऽद्य त्वया सह१७

इमां हि रम्यां गजयूथलोलितांनिपीततोयां गजसिंहवानरैःसुपुष्पितैः पुष्पधरैरलंकृतां सोऽस्ति यः स्यान्न गतक्रमः सुखी१८

इतीव रामो बहुसंगतं वचःप्रिया सहायः सरितं प्रति ब्रुवन्चचार रम्यं नयनाञ्जनप्रभं चित्रकूटं रघुवंशवर्धनः१९

इति श्रीरामायणे अयोध्याकाण्डे एकोननवतितमः सर्गः८९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved