॥ ॐ श्री गणपतये नमः ॥

८८ सर्गः

दीर्घकालोषितस्तस्मिन्गिरौ गिरिवनप्रियःविदेह्याः प्रियमाकाङ्क्षन्स्वं चित्तं विलोभयन्

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत्भार्याममरसंकाशः शचीमिव पुरंदरः

राज्याद्भ्रंशनं भद्रे सुहृद्भिर्विनाभवःमनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम्

पश्येममचलं भद्रे नानाद्विजगणायुतम्शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम्

केचिद्रजतसंकाशाः केचित्क्षतजसंनिभाःपीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः

पुष्यार्ककेतुकाभाश्च केचिज्ज्योती रसप्रभाःविराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः

नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतःअदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः

आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैःअङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः

काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथाबदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः

पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैःएवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः१०

शैलप्रस्थेषु रम्येषु पश्येमान्कामहर्षणान्किन्नरान्द्वंद्वशो भद्रे रममाणान्मनस्विनः११

शाखावसक्तान्खड्गांश्च प्रवराण्यम्बराणि पश्य विद्याधरस्त्रीणां क्रीडेद्देशान्मनोरमान्१२

जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित्क्वचित्स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः१३

गुहासमीरणो गन्धान्नानापुष्पभवान्वहन्घ्राणतर्पणमभ्येत्य कं नरं प्रहर्षयेत्१४

यदीह शरदोऽनेकास्त्वया सार्धमनिन्दितेलक्ष्मणेन वत्स्यामि मां शोकः प्रधक्ष्यति१५

बहुपुष्पफले रम्ये नानाद्विजगणायुतेविचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि१६

अनेन वनवासेन मया प्राप्तं फलद्वयम्पितुश्चानृणता धर्मे भरतस्य प्रियं तथा१७

वैदेहि रमसे कच्चिच्चित्रकूटे मया सहपश्यन्ती विविधान्भावान्मनोवाक्कायसंयतान्१८

इदमेवामृतं प्राहू राज्ञां राजर्षयः परेवनवासं भवार्थाय प्रेत्य मे प्रपितामहाः१९

शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितःबहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः२०

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इवओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः२१

केचित्क्षयनिभा देशाः केचिदुद्यानसंनिभाःकेचिदेकशिला भान्ति पर्वतस्यास्य भामिनि२२

भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितःचित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शिवः२३

कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान्कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान्२४

मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजःकामिभिर्वनिते पश्य फलानि विविधानि २५

वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून्पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः२६

इमं तु कालं वनिते विजह्रिवांस्त्वया सीते सह लक्ष्मणेन रतिं प्रपत्स्ये कुलधर्मवर्धिनींसतां पथि स्वैर्नियमैः परैः स्थितः२७

इति श्रीरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः८८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved