॥ ॐ श्री गणपतये नमः ॥

८७ सर्गः

तया महत्या यायिन्या ध्वजिन्या वनवासिनःअर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः

ऋक्षाः पृषतसंघाश्च रुरवश्च समन्ततःदृश्यन्ते वनराजीषु गिरिष्वपि नदीषु

संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजःवृतो महत्या नादिन्या सेनया चतुरङ्गया

सागरौघनिभा सेना भरतस्य महात्मनःमहीं संछादयामास प्रावृषि द्यामिवाम्बुदः

तुरंगौघैरवतता वारणैश्च महाजवैःअनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः

यात्वा दूरमध्वानं सुपरिश्रान्त वाहनःउवाच भरतः श्रीमान्वसिष्ठं मन्त्रिणां वरम्

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मयाव्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्

अयं गिरिश्चित्रकूटस्तथा मन्दाकिनी नदीएतत्प्रकाशते दूरान्नीलमेघनिभं वनम्

गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रतिवारणैरवमृद्यन्ते मामकैः पर्वतोपमैः

मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषुनीला इवातपापाये तोयं तोयधरा घनाः१०

किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम्हयैः समन्तादाकीर्णं मकरैरिव सागरम्११

एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताःवायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे१२

कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमीमेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः१३

निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम्अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा१४

खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठतितं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम्१५

स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान्एतान्संपततः शीघ्रं पश्य शत्रुघ्न कानने१६

एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान्एतमाविशतः शैलमधिवासं पतत्रिणाम्१७

अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मातापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा१८

मृगा मृगीभिः सहिता बहवः पृषता वनेमनोज्ञ रूपा लक्ष्यन्ते कुसुमैरिव चित्रितः१९

साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु काननम्यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ२०

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयःविविशुस्तद्वनं शूरा धूमं ददृशुस्ततः२१

ते समालोक्य धूमाग्रमूचुर्भरतमागताःनामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ२२

अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौअन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः२३

तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम्सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः२४

यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतःअहमेव गमिष्यामि सुमन्त्रो गुरुरेव २५

एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततःभरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत्२६

व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि धूममग्रतःबभूव हृष्टा नचिरेण जानतीप्रियस्य रामस्य समागमं तदा२७

इति श्रीरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः८७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved