॥ ॐ श्री गणपतये नमः ॥

८३ सर्गः

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले राघवःभरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत्

शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम्शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम्

जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन्इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः

इति संवदतोरेवमन्योन्यं नरसिंहयोःआगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत्

कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम्कच्चिच्च सह सैन्यस्य तव सर्वमनामयम्

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम्रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत्

सुखा नः शर्वरी राजन्पूजिताश्चापि ते वयम्गङ्गां तु नौभिर्बह्वीभिर्दाशाः संतारयन्तु नः

ततो गुहः संत्वरितः श्रुत्वा भरतशासनम्प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत्

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदानावः समनुकर्षध्वं तारयिष्याम वाहिनीम्

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात्पञ्च नावां शतान्येव समानिन्युः समन्ततः१०

अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराःशोभमानाः पताकिन्यो युक्तवाताः सुसंहताः११

ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम्सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत्१२

तामारुरोह भरतः शत्रुघ्नश्च महाबलःकौसल्या सुमित्रा याश्चान्या राजयोषितः१३

पुरोहितश्च तत्पूर्वं गुरवे ब्राह्मणाश्च येअनन्तरं राजदारास्तथैव शकटापणाः१४

आवासमादीपयतां तीर्थं चाप्यवगाहताम्भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत्१५

पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताःवहन्त्यो जनमारूढं तदा संपेतुराशुगाः१६

नारीणामभिपूर्णास्तु काश्चित्काश्चित्तु वाजिनाम्कश्चित्तत्र वहन्ति स्म यानयुग्यं महाधनम्१७

ताः स्म गत्वा परं तीरमवरोप्य तं जनम्निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः१८

सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताःतरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः१९

नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरेअन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः२०

सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम्मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम्२१

आश्वासयित्वा चमूं महात्मानिवेशयित्वा यथोपजोषम्द्रष्टुं भरद्वाजमृषिप्रवर्यमृत्विग्वृतः सन्भरतः प्रतस्थे२२

इति श्रीरामायणे अयोध्याकाण्डे त्र्यशीतितमः सर्गः८३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved