॥ ॐ श्री गणपतये नमः ॥

८२ सर्गः

तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिःइङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम्

अब्रवीज्जननीः सर्वा इह तेन महात्मनाशर्वरी शयिता भूमाविदमस्य विमर्दितम्

महाभागकुलीनेन महाभागेन धीमताजातो दशरथेनोर्व्यां रामः स्वप्तुमर्हति

अजिनोत्तरसंस्तीर्णे वरास्तरणसंचयेशयित्वा पुरुषव्याघ्रः कथं शेते महीतले

प्रासादाग्र विमानेषु वलभीषु सर्वदाहैमराजतभौमेषु वरास्तरणशालिषु

पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषुपाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु

गीतवादित्रनिर्घोषैर्वराभरणनिःस्वनैःमृदङ्गवरशब्दैश्च सततं प्रतिबोधितः

बन्दिभिर्वन्दितः काले बहुभिः सूतमागधैःगाथाभिरनुरूपाभिः स्तुतिभिश्च परंतपः

अश्रद्धेयमिदं लोके सत्यं प्रतिभाति मामुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः

नूनं दैवतं किंचित्कालेन बलवत्तरम्यत्र दाशरथी रामो भूमावेवं शयीत सः१०

विदेहराजस्य सुता सीता प्रियदर्शनादयिता शयिता भूमौ स्नुषा दशरथस्य ११

इयं शय्या मम भ्रातुरिदं हि परिवर्तितम्स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम्१२

मन्ये साभरणा सुप्ता सीतास्मिञ्शयने तदातत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः१३

उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदातथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः१४

मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनीसुकुमारी सती दुःखं विजानाति मैथिली१५

सार्वभौम कुले जातः सर्वलोकसुखावहःसर्वलोकप्रियस्त्यक्त्वा राज्यं प्रियमनुत्तमम्१६

कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनःसुखभागी दुःखार्हः शयितो भुवि राघवः१७

सिद्धार्था खलु वैदेही पतिं यानुगता वनम्वयं संशयिताः सर्वे हीनास्तेन महात्मना१८

अकर्णधारा पृथिवी शून्येव प्रतिभाति मागते दशरथे स्वर्गे रामे चारण्यमाश्रिते१९

प्रार्थयते कश्चिन्मनसापि वसुंधराम्वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम्२०

शून्यसंवरणारक्षामयन्त्रितहयद्विपाम्अपावृतपुरद्वारां राजधानीमरक्षिताम्२१

अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम्शत्रवो नाभिमन्यन्ते भक्ष्यान्विषकृतानिव२२

अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वाफलमूलाशनो नित्यं जटाचीराणि धारयन्२३

तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वनेतं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति२४

वसन्तं भ्रातुरर्थाय शत्रुघ्नो मानुवत्स्यतिलक्ष्मणेन सह त्वार्यो अयोध्यां पालयिष्यति२५

अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयःअपि मे देवताः कुर्युरिमं सत्यं मनोरथम्२६

प्रसाद्यमानः शिरसा मया स्वयंबहुप्रकारं यदि प्रपत्स्यतेततोऽनुवत्स्यामि चिराय राघवंवने वसन्नार्हति मामुपेक्षितुम्२७

इति श्रीरामायणे अयोध्याकाण्डे द्व्यशीतितमः सर्गः८२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved