॥ ॐ श्री गणपतये नमः ॥

८० सर्गः

आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनःभरतायाप्रमेयाय गुहो गहनगोचरः

तं जाग्रतं गुणैर्युक्तं वरचापेषुधारिणम्भ्रातृ गुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम्

इयं तात सुखा शय्या त्वदर्थमुपकल्पिताप्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन

उचितोऽयं जनः सर्वे दुःखानां त्वं सुखोचितःधर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम्

हि रामात्प्रियतरो ममास्ति भुवि कश्चनमोत्सुको भूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः

अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशःधर्मावाप्तिं विपुलामर्थावाप्तिं केवलाम्

सोऽहं प्रियसखं रामं शयानं सह सीतयारक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह

हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरतः सदाचतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि

एवमस्माभिरुक्तेन लक्ष्मणेन महात्मनाअनुनीता वयं सर्वे धर्ममेवानुपश्यता

कथं दाशरथौ भूमौ शयाने सह सीतयाशक्या निद्रामया लब्धुं जीवितं वा सुखानि वा१०

यो देवासुरैः सर्वैः शक्यः प्रसहितुं युधितं पश्य गुह संविष्टं तृणेषु सह सीतया११

महता तपसा लब्धो विविधैश्च परिश्रमैःएको दशरथस्यैष पुत्रः सदृशलक्षणः१२

अस्मिन्प्रव्राजिते राजा चिरं वर्तयिष्यतिविधवा मेदिनी नूनं क्षिप्रमेव भविष्यति१३

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियःनिर्घोषोपरतं नूनमद्य राजनिवेशनम्१४

कौसल्या चैव राजा तथैव जननी ममनाशंसे यदि ते सर्वे जीवेयुः शर्वरीमिमाम्१५

जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षयादुःखिता या तु कौसल्या वीरसूर्विनशिष्यति१६

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्राज्ये राममनिक्षिप्य पिता मे विनशिष्यति१७

सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थितेप्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्१८

रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम्१९

गजाश्वरथसंबाधां तूर्यनादविनादिताम्सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम्२०

आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम्सुखिता विचरिष्यन्ति राजधानीं पितुर्मम२१

अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्निवृत्ते समये ह्यस्मिन्सुखिताः प्रविशेमहि२२

परिदेवयमानस्य तस्यैवं सुमहात्मनःतिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत२३

प्रभाते विमले सूर्ये कारयित्वा जटा उभौअस्मिन्भागीरथीतीरे सुखं संतारितौ मया२४

जटाधरौ तौ द्रुमचीरवाससौमहाबलौ कुञ्जरयूथपोपमौवरेषुचापासिधरौ परंतपौव्यवेक्षमाणौ सह सीतया गतौ२५

इति श्रीरामायणे अयोध्याकाण्डे अशीतितमः सर्गः८०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved