॥ ॐ श्री गणपतये नमः ॥

७९ सर्गः

एवमुक्तस्तु भरतो निषादाधिपतिं गुहम्प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम्

ऊर्जितः खलु ते कामः कृतो मम गुरोः सखेयो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि

इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम्अब्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः

कतरेण गमिष्यामि भरद्वाजाश्रमं गुहगहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतःअब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः

दाशास्त्वनुगमिष्यन्ति धन्विनः सुसमाहिताःअहं चानुगमिष्यामि राजपुत्र महायशः

कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणःइयं ते महती सेना शङ्कां जनयतीव मे

तमेवमभिभाषन्तमाकाश इव निर्मलःभरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत्

मा भूत्स कालो यत्कष्टं मां शङ्कितुमर्हसिराघवः हि मे भ्राता ज्येष्ठः पितृसमो मम

तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम्बुद्धिरन्या ते कार्या गुह सत्यं ब्रवीमि ते१०

तु संहृष्टवदनः श्रुत्वा भरतभाषितम्पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः११

धन्यस्त्वं त्वया तुल्यं पश्यामि जगतीतलेअयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि१२

शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यतियस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि१३

एवं संभाषमाणस्य गुहस्य भरतं तदाबभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत१४

संनिवेश्य तां सेनां गुहेन परितोषितःशत्रुघ्नेन सह श्रीमाञ्शयनं पुनरागमत्१५

रामचिन्तामयः शोको भरतस्य महात्मनःउपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः१६

अन्तर्दाहेन दहनः संतापयति राघवम्वनदाहाभिसंतप्तं गूढोऽग्निरिव पादपम्१७

प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवःयथा सूर्यांशुसंतप्तो हिमवान्प्रस्रुतो हिमम्१८

ध्याननिर्दरशैलेन विनिःश्वसितधातुनादैन्यपादपसंघेन शोकायासाधिशृङ्गिणा१९

प्रमोहानन्तसत्त्वेन संतापौषधिवेणुनाआक्रान्तो दुःखशैलेन महता कैकयीसुतः२०

गुहेन सार्धं भरतः समागतोमहानुभावः सजनः समाहितःसुदुर्मनास्तं भरतं तदा पुनर्गुहः समाश्वासयदग्रजं प्रति२१

इति श्रीरामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्गः७९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved