॥ ॐ श्री गणपतये नमः ॥

७७ सर्गः

ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम्प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया

अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसःअधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान्

नवनागसहस्राणि कल्पितानि यथाविधिअन्वयुर्भरतं यान्तमिक्ष्वाकु कुलनन्दनम्

षष्ठी रथसहस्राणि धन्विनो विविधायुधाःअन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्

शतं सहस्राण्यश्वानां समारूढानि राघवम्अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्

कैकेयी सुमित्रा कौसल्या यशस्विनीरामानयनसंहृष्टा ययुर्यानेन भास्वता

प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम्तस्यैव कथाश्चित्राः कुर्वाणा हृष्टमानसाः

मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम्

दृष्ट एव हि नः शोकमपनेष्यति राघवःतमः सर्वस्य लोकस्य समुद्यन्निव भास्करः

इत्येवं कथयन्तस्ते संप्रहृष्टाः कथाः शुभाःपरिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा१०

ये तत्रापरे सर्वे संमता ये नैगमाःरामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा११

मणि काराश्च ये केचित्कुम्भकाराश्च शोभनाःसूत्रकर्मकृतश्चैव ये शस्त्रोपजीविनः१२

मायूरकाः क्राकचिका रोचका वेधकास्तथादन्तकाराः सुधाकारास्तथा गन्धोपजीविनः१३

सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाःस्नापकाच्छादका वैद्या धूपकाः शौण्डिकास्तथा१४

रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराःशैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा१५

समाहिता वेदविदो ब्राह्मणा वृत्तसंमताःगोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः१६

सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाःसर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः१७

प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम्व्यवतिष्ठत सा सेना भरतस्यानुयायिनी१८

निरीक्ष्यानुगतां सेनां तां गङ्गां शिवोदकाम्भरतः सचिवान्सर्वानब्रवीद्वाक्यकोविदः१९

निवेशयत मे सैन्यमभिप्रायेण सर्वशःविश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम्२०

दातुं तावदिच्छामि स्वर्गतस्य महीपतेःऔर्ध्वदेह निमित्तार्थमवतीर्योदकं नदीम्२१

तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताःन्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक्पृथक्२२

निवेश्य गङ्गामनु तां महानदींचमूं विधानैः परिबर्ह शोभिनीम्उवास रामस्य तदा महात्मनोविचिन्तयानो भरतो निवर्तनम्२३

इति श्रीरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः७७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved