॥ ॐ श्री गणपतये नमः ॥

७६ सर्गः

तामार्यगणसंपूर्णां भरतः प्रग्रहां सभाम्ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशामिव

आसनानि यथान्यायमार्याणां विशतां तदाअदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी

राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित्इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत्

तात राजा दशरथः स्वर्गतो धर्ममाचरन्धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव

रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन्नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः

पित्रा भ्रात्रा ते दत्तं राज्यं निहतकण्टकम्तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय

उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाःकोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते

तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतःजगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया

बाष्पकलया वाचा कलहंसस्वरो युवाविललाप सभामध्ये जगर्हे पुरोहितम्

चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतःधर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत्१०

कथं दशरथाज्जातो भवेद्राज्यापहारकःराज्यं चाहं रामस्य धर्मं वक्तुमिहार्हसि११

ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमःलब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा१२

अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदिइक्ष्वाकूणामहं लोके भवेयं कुलपांसनः१३

यद्धि मात्रा कृतं पापं नाहं तदभिरोचयेइहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः१४

राममेवानुगच्छामि राजा द्विपदां वरःत्रयाणामपि लोकानां राघवो राज्यमर्हति१५

तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदःहर्षान्मुमुचुरश्रूणि रामे निहितचेतसः१६

यदि त्वार्यं शक्ष्यामि विनिवर्तयितुं वनात्वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा१७

सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात्समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम्१८

एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलःसमीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम्१९

तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात्यात्रामाज्ञापय क्षिप्रं बलं चैव समानय२०

एवमुक्तः सुमन्त्रस्तु भरतेन महात्मनाप्रहृष्टः सोऽदिशत्सर्वं यथा संदिष्टमिष्टवत्२१

ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने२२

ततो योधाङ्गनाः सर्वा भर्तॄन्सर्वान्गृहेगृहेयात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः२३

ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैःसह योधैर्बलाध्यक्षा बलं सर्वमचोदयन्२४

सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौरथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत्२५

भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितःरथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः२६

राघवः सत्यधृतिः प्रतापवान्ब्रुवन्सुयुक्तं दृढसत्यविक्रमःगुरुं महारण्यगतं यशस्विनंप्रसादयिष्यन्भरतोऽब्रवीत्तदा२७

तूर्णं समुत्थाय सुमन्त्र गच्छबलस्य योगाय बलप्रधानान्आनेतुमिच्छामि हि तं वनस्थंप्रसाद्य रामं जगतो हिताय२८

सूतपुत्रो भरतेन सम्यगाज्ञापितः संपरिपूर्णकामःशशास सर्वान्प्रकृतिप्रधानान्बलस्य मुख्यांश्च सुहृज्जनं २९

ततः समुत्थाय कुले कुले तेराजन्यवैश्या वृषलाश्च विप्राःअयूयुजन्नुष्ट्ररथान्खरांश्चनागान्हयांश्चैव कुलप्रसूतान्३०

इति श्रीरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः७६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved