॥ ॐ श्री गणपतये नमः ॥

७५ सर्गः

ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाःतुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः

सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिःदध्मुः शङ्खांश्च शतशो वाद्यांश्चोच्चावचस्वरान्

तूर्य घोषः सुमहान्दिवमापूरयन्निवभरतं शोकसंतप्तं भूयः शोकैररन्ध्रयत्

ततो प्रबुद्धो भरतस्तं घोषं संनिवर्त्य नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत्

पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत्विसृज्य मयि दुःखानि राजा दशरथो गतः

तस्यैषा धर्मराजस्य धर्ममूला महात्मनःपरिभ्रमति राजश्रीर्नौरिवाकर्णिका जले

इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम्कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा

तथा तस्मिन्विलपति वसिष्ठो राजधर्मवित्सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः

शात कुम्भमयीं रम्यां मणिरत्नसमाकुलाम्सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत

काञ्चनमयं पीठं परार्ध्यास्तरणावृतम्अध्यास्त सर्ववेदज्ञो दूताननुशशास १०

ब्राह्मणान्क्षत्रियान्योधानमात्यान्गणबल्लभान्क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः११

ततो हलहलाशब्दो महान्समुदपद्यतरथैरश्वैर्गजैश्चापि जनानामुपगच्छताम्१२

ततो भरतमायान्तं शतक्रतुमिवामराःप्रत्यनन्दन्प्रकृतयो यथा दशरथं तथा१३

ह्रद इव तिमिनागसंवृतःस्तिमितजलो मणिशङ्खशर्करःदशरथसुतशोभिता सभासदशरथेव बभौ यथा पुरा१४

इति श्रीरामायणे अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः७५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved