॥ ॐ श्री गणपतये नमः ॥

७४ सर्गः

अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाःस्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा

कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाःतथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः

कूपकाराः सुधाकारा वंशकर्मकृतस्तथासमर्था ये द्रष्टारः पुरतस्ते प्रतस्थिरे

तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान्अशोभत महावेगः सागरस्येव पर्वणि

ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाःकरणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे

लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान्

अवृक्षेषु देशेषु केचिद्वृक्षानरोपयन्केचित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन्क्वचित्क्वचित्

अपरे वीरणस्तम्बान्बलिनो बलवत्तराःविधमन्ति स्म दुर्गाणि स्थलानि ततस्ततः

अपरेऽपूरयन्कूपान्पांसुभिः श्वभ्रमायतम्निम्नभागांस्तथा केचित्समांश्चक्रुः समन्ततः

बबन्धुर्बन्धनीयांश्च क्षोद्यान्संचुक्षुदुस्तदाबिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा१०

अचिरेणैव कालेन परिवाहान्बहूदकान्चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून्उदपानान्बहुविधान्वेदिका परिमण्डितान्११

ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहःमत्तोद्घुष्टद्विजगणः पताकाभिरलंकृतः१२

चन्दनोदकसंसिक्तो नानाकुसुमभूषितःबह्वशोभत सेनायाः पन्थाः स्वर्गपथोपमः१३

आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराःरमणीयेषु देशेषु बहुस्वादुफलेषु १४

यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनःभूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम्१५

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु तद्विदःनिवेशं स्थापयामासुर्भरतस्य महात्मनः१६

बहुपांसुचयाश्चापि परिखापरिवारिताःतत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः१७

प्रासादमालासंयुक्ताः सौधप्राकारसंवृताःपताका शोभिताः सर्वे सुनिर्मितमहापथाः१८

विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैःसमुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः१९

जाह्नवीं तु समासाद्य विविधद्रुम काननाम्शीतलामलपानीयां महामीनसमाकुलाम्२०

सचन्द्रतारागणमण्डितं यथानभःक्षपायाममलं विराजतेनरेन्द्रमार्गः तथा व्यराजतक्रमेण रम्यः शुभशिल्पिनिर्मितः२१

इति श्रीरामायणे अयोध्याकाण्डे चतुस्सप्ततितमः सर्गः७४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved