॥ ॐ श्री गणपतये नमः ॥

७१ सर्गः

ततो दशाहेऽतिगते कृतशौचो नृपात्मजःद्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत्

ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं पुष्कलम्बास्तिकं बहुशुक्लं गाश्चापि शतशस्तथा

दासीदासं यानं वेश्मानि सुमहान्ति ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम्

ततः प्रभातसमये दिवसेऽथ त्रयोदशेविललाप महाबाहुर्भरतः शोकमूर्छितः

शब्दापिहितकण्ठश्च शोधनार्थमुपागतःचितामूले पितुर्वाक्यमिदमाह सुदुःखितः

तात यस्मिन्निषृष्टोऽहं त्वया भ्रातरि राघवेतस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया

यथागतिरनाथायाः पुत्रः प्रव्राजितो वनम्तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप

दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम्पितुः शरीर निर्वाणं निष्टनन्विषसाद

तु दृष्ट्वा रुदन्दीनः पपात धरणीतलेउत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः

अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम्अन्तकाले निपतितं ययातिमृषयो यथा१०

शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम्विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन्११

उन्मत्त इव निश्चेता विललाप सुदुःखितःस्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा१२

मन्थरा प्रभवस्तीव्रः कैकेयीग्राहसंकुलःवरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः१३

सुकुमारं बालं सततं लालितं त्वयाक्व तात भरतं हित्वा विलपन्तं गतो भवान्१४

ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु प्रवारयसि नः सर्वांस्तन्नः कोऽद्य करिष्यति१५

अवदारण काले तु पृथिवी नावदीर्यतेविहीना या त्वया राज्ञा धर्मज्ञेन महात्मना१६

पितरि स्वर्गमापन्ने रामे चारण्यमाश्रितेकिं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम्१७

हीनो भ्रात्रा पित्रा शून्यामिक्ष्वाकुपालिताम्अयोध्यां प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम्१८

तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत्भृशमार्ततरा भूयः सर्व एवानुगामिनः१९

ततो विषण्णौ श्रान्तौ शत्रुघ्नभरतावुभौधरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ२०

ततः प्रकृतिमान्वैद्यः पितुरेषां पुरोहितःवसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच २१

त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतःतेषु चापरिहार्येषु नैवं भवितुमर्हति२२

सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ२३

उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौवर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव२४

अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौअमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः२५

इति श्रीरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः७१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved