॥ ॐ श्री गणपतये नमः ॥

६९ सर्गः

तथैव क्रोशतस्तस्य भरतस्य महात्मनःकौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत्

आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतःतमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्

एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बराप्रतस्थे भरतो यत्र वेपमाना विचेतना

तु रामानुजश्चापि शत्रुघ्नसहितस्तदाप्रतस्थे भरतो यत्र कौसल्याया निवेशनम्

ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौपर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम्

भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिताइदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा

प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी

क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हतिहिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः

अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम्अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः

कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसियत्रासौ पुरुषव्याघ्रस्तप्यते मे तपः सुतः१०

इदं हि तव विस्तीर्णं धनधान्यसमाचितम्हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया११

एवं विलपमानां तां भरतः प्राञ्जलिस्तदाकौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम्१२

आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम्विपुलां मम प्रीतिं स्थिरां जानासि राघवे१३

कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचनसत्यसंधः सतां श्रेष्ठो यस्यार्योऽनुमते गतः१४

प्रैष्यं पापीयसां यातु सूर्यं प्रति मेहतुहन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः१५

कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम्अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः१६

परिपालयमानस्य राज्ञो भूतानि पुत्रवत्ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः१७

बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाःअधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः१८

संश्रुत्य तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम्तां विप्रलपतां पापं यस्यार्योऽनुमते गतः१९

हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुलेमा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः२०

उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः२१

पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणःगुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः२२

पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः एको मृष्टमश्नातु यस्यार्योऽनुमते गतः२३

राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यतेभृत्यत्यागे यत्पापं तत्पापं प्रतिपद्यताम्२४

उभे संध्ये शयानस्य यत्पापं परिकल्प्यतेतच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः२५

यदग्निदायके पापं यत्पापं गुरुतल्पगेमित्रद्रोहे यत्पापं तत्पापं प्रतिपद्यताम्२६

देवतानां पितॄणां माता पित्रोस्तथैव मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः२७

सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथाभ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः२८

विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजःएवमाश्वसयन्नेव दुःखार्तो निपपात २९

तथा तु शपथैः कष्टैः शपमानमचेतनम्भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत्३०

मम दुःखमिदं पुत्र भूयः समुपजायतेशपथैः शपमानो हि प्राणानुपरुणत्सि मे३१

दिष्ट्या चलितो धर्मादात्मा ते सहलक्ष्मणःवत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि३२

एवं विलपमानस्य दुःखार्तस्य महात्मनःमोहाच्च शोकसंरोधाद्बभूव लुलितं मनः३३

लालप्यमानस्य विचेतनस्यप्रनष्टबुद्धेः पतितस्य भूमौमुहुर्मुहुर्निःश्वसतश्च दीर्घंसा तस्य शोकेन जगाम रात्रिः३४

इति श्रीरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः६९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved