॥ ॐ श्री गणपतये नमः ॥

६८ सर्गः

तां तथा गर्हयित्वा तु मातरं भरतस्तदारोषेण महताविष्टः पुनरेवाब्रवीद्वचः

राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणिपरित्यक्ता धर्मेण मा मृतं रुदती भव

किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकःययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ

भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात्कैकेयि नरकं गच्छ मा भर्तुः सलोकताम्

यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणासर्वलोकप्रियं हित्वा ममाप्यापादितं भयम्

त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितःअयशो जीवलोके त्वयाहं प्रतिपादितः

मातृरूपे ममामित्रे नृशंसे राज्यकामुके तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि

कौसल्या सुमित्रा याश्चान्या मम मातरःदुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम्

त्वमश्वपतेः कन्या धर्मराजस्य धीमतःराक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः

यत्त्वया धार्मिको रामो नित्यं सत्यपरायणःवनं प्रस्थापितो दुःखात्पिता त्रिदिवं गतः१०

यत्प्रधानासि तत्पापं मयि पित्रा विनाकृतेभ्रातृभ्यां परित्यक्ते सर्वलोकस्य चाप्रिये११

कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चयेकृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी१२

किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम्ज्येष्ठं पितृसमं रामं कौसल्यायात्मसंभवम्१३

अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायतेतस्मात्प्रियतरो मातुः प्रियत्वान्न तु बान्धवः१४

अन्यदा किल धर्मज्ञा सुरभिः सुरसंमतावहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ१५

तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतलेरुरोद पुत्र शोकेन बाष्पपर्याकुलेक्षणा१६

अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनःबिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः१७

तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर्यशस्विनीम्इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः१८

भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत्कुतो निमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि१९

एवमुक्ता तु सुरभिः सुरराजेन धीमतापत्युवाच ततो धीरा वाक्यं वाक्यविशारदा२०

शान्तं पातं वः किंचित्कुतश्चिदमराधिपअहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ२१

एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौवध्यमानौ बलीवर्दौ कर्षकेण सुराधिप२२

मम कायात्प्रसूतौ हि दुःखितौ भार पीडितौयौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः२३

यस्याः पुत्र सहस्राणि सापि शोचति कामधुक्किं पुनर्या विना रामं कौसल्या वर्तयिष्यति२४

एकपुत्रा साध्वी विवत्सेयं त्वया कृतातस्मात्त्वं सततं दुःखं प्रेत्य चेह लप्स्यसे२५

अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम्वर्धनं यशसश्चापि करिष्यामि संशयः२६

आनाययित्वा तनयं कौसल्याया महाद्युतिम्स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम्२७

इति नाग इवारण्ये तोमराङ्कुशचोदितःपपात भुवि संक्रुद्धो निःश्वसन्निव पन्नगः२८

संरक्तनेत्रः शिथिलाम्बरस्तदाविधूतसर्वाभरणः परंतपःबभूव भूमौ पतितो नृपात्मजःशचीपतेः केतुरिवोत्सवक्षये२९

इति श्रीरामायणे अयोध्याकाण्डे अष्टषष्टितमः सर्गः६८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved