॥ ॐ श्री गणपतये नमः ॥

६६ सर्गः

अपश्यंस्तु ततस्तत्र पितरं पितुरालयेजगाम भरतो द्रष्टुं मातरं मातुरालये

अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम्उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसम्

प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम्भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ

तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम्अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे

अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्यकवेश्मनःअपि नाध्वश्रमः शीघ्रं रथेनापततस्तव

आर्यकस्ते सुकुशलो युधाजिन्मातुलस्तवप्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि

एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनःआचष्ट भरतः सर्वं मात्रे राजीवलोचनः

अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनःअम्बायाः कुशली तातो युधाजिन्मातुलश्च मे

यन्मे धनं रत्नं ददौ राजा परंतपःपरिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः

राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतःयदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि१०

शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे११

राजा भवति भूयिष्ठमिहाम्बाया निवेशनेतमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः१२

पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतःआहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने१३

तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम्अजानन्तं प्रजानन्ती राज्यलोभेन मोहिताया गतिः सर्वभूतानां तां गतिं ते पिता गतः१४

तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिःपपात सहसा भूमौ पितृशोकबलार्दितः१५

ततः शोकेन संवीतः पितुर्मरणदुःखितःविललाप महातेजा भ्रान्ताकुलितचेतनः१६

एतत्सुरुचिरं भाति पितुर्मे शयनं पुरातदिदं विभात्यद्य विहीनं तेन धीमता१७

तमार्तं देवसंकाशं समीक्ष्य पतितं भुविउत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत्१८

उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशःत्वद्विधा हि शोचन्ति सन्तः सदसि संमताः१९

रुदत्या चिरं कालं भूमौ विपरिवृत्य जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः२०

अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यतिइत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम्२१

तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो ममपितरं यो पश्यामि नित्यं प्रियहिते रतम्२२

अम्ब केनात्यगाद्राजा व्याधिना मय्यनागतेधन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम्२३

नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान्उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम्२४

क्व पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणःयेन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति२५

यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतःतस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः२६

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतःतस्य पादौ ग्रहीष्यामि हीदानीं गतिर्मम२७

आर्ये किमब्रवीद्राजा पिता मे सत्यविक्रमःपश्चिमं साधु संदेशमिच्छामि श्रोतुमात्मनः२८

इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत्रामेति राजा विलपन्हा सीते लक्ष्मणेति महात्मा परं लोकं गतो गतिमतां वरः२९

इमां तु पश्चिमां वाचं व्याजहार पिता तवकाल धर्मपरिक्षिप्तः पाशैरिव महागजः३०

सिद्धार्थास्तु नरा राममागतं सीतया सहलक्ष्मणं महाबाहुं द्रक्ष्यन्ति पुनरागतम्३१

तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात्विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम्३२

क्व चेदानीं धर्मात्मा कौसल्यानन्दवर्धनःलक्ष्मणेन सह भ्रात्रा सीतया समं गतः३३

तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमेमातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया३४

हि राजसुतः पुत्र चीरवासा महावनम्दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः३५

तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कयास्वस्य वंशस्य माहात्म्यात्प्रष्टुं समुपचक्रमे३६

कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्यचित्कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः३७

कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यतेकस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः३८

अथास्य चपला माता तत्स्वकर्म यथातथम्तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे३९

ब्राह्मणधनं किंचिद्धृतं रामेण कस्यचित्कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः रामः परदारांश्च चक्षुर्भ्यामपि पश्यति४०

मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम्याचितस्ते पिता राज्यं रामस्य विवासनम्४१

स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत्रामश्च सहसौमित्रिः प्रेषितः सह सीतया४२

तमपश्यन्प्रियं पुत्रं महीपालो महायशाःपुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान्४३

त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम्त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम्४४

तत्पुत्र शीघ्रं विधिना विधिज्ञैर्वसिष्ठमुख्यैः सहितो द्विजेन्द्रैःसंकाल्य राजानमदीनसत्त्वमात्मानमुर्व्यामभिषेचयस्व४५

इति श्रीरामायणे अयोध्याकाण्डे षट्षष्टितमः सर्गः६६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved