स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान्।ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम्।शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः॥ १
एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान्।शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम्॥ २
सत्यसंधः शुचिः श्रीमान्प्रेक्षमाणः शिलावहाम्।अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति॥ ३
वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम्।यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा॥ ४
शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः।तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम्॥ ५
राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम्।भद्रो भद्रेण यानेन मारुतः खमिवात्ययात्॥ ६
तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत्।वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः॥ ७
तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ।उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः॥ ८
सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः।अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ॥ ९
वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम्।अन्या नदीश्च विविधाः पार्वतीयैस्तुरंगमैः॥ १०
हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत।ततार च नरव्याघ्रो लौहित्ये स कपीवतीम्।एकसाले स्थाणुमतीं विनते गोमतीं नदीम्॥ ११
कलिङ्ग नगरे चापि प्राप्य सालवनं तदा।भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः॥ १२
वनं च समतीत्याशु शर्वर्यामरुणोदये।अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह॥ १३
तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि।अयोध्यामग्रतो दृष्ट्वा रथे सारथिमब्रवीत्॥ १४
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी।अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका॥ १५
यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः।भूयिष्ठमृद्धैराकीर्णा राजर्षिवरपालिता॥ १६
अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान्।समन्तान्नरनारीणां तमद्य न शृणोम्यहम्॥ १७
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः।समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा॥ १८
तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः।अरण्यभूतेव पुरी सारथे प्रतिभाति मे॥ १९
न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः।निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम्॥ २०
अनिष्टानि च पापानि पश्यामि विविधानि च।निमित्तान्यमनोज्ञानि तेन सीदति ते मनः॥ २१
द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः।द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ॥ २२
स त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम्।सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः॥ २३
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने।आकारास्तानहं सर्वानिह पश्यामि सारथे॥ २४
मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्।सस्त्री पुंसं च पश्यामि जनमुत्कण्ठितं पुरे॥ २५
इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः।तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ॥ २६
तां शून्यशृङ्गाटकवेश्मरथ्यांरजोरुणद्वारकपाटयन्त्राम्।दृष्ट्वा पुरीमिन्द्रपुरी प्रकाशांदुःखेन संपूर्णतरो बभूव॥ २७
बहूनि पश्यन्मनसोऽप्रियाणियान्यन्न्यदा नास्य पुरे बभूवुः।अवाक्शिरा दीनमना नहृष्टःपितुर्महात्मा प्रविवेश वेश्म॥ २८
इति श्रीरामायणे अयोध्याकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५