॥ ॐ श्री गणपतये नमः ॥

६३ सर्गः

यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम्भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः

व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम्पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत

तप्यमानं समाज्ञाय वयस्याः प्रियवादिनःआयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः

वादयन्ति तथा शान्तिं लासयन्त्यपि चापरेनाटकान्यपरे प्राहुर्हास्यानि विविधानि

तैर्महात्मा भरतः सखिभिः प्रिय वादिभिःगोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः

तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम्सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे

एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच शृणु त्वं यन्निमित्तंमे दैन्यमेतदुपागतम्

स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम्पतन्तमद्रिशिखरात्कलुषे गोमये ह्रदे

प्लवमानश्च मे दृष्टः तस्मिन्गोमयह्रदेपिबन्नञ्जलिना तैलं हसन्निव मुहुर्मुहुः

ततस्तिलोदनं भुक्त्वा पुनः पुनरधःशिराःतैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत१०

स्वप्नेऽपि सागरं शुष्कं चन्द्रं पतितं भुविसहसा चापि संशन्तं ज्वलितं जातवेदसम्११

अवदीर्णां पृथिवीं शुष्कांश्च विविधान्द्रुमान्अहं पश्यामि विध्वस्तान्सधूमांश्चैव पार्वतान्१२

पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम्प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः१३

त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनःरथेन खरयुक्तेन प्रयातो दक्षिणामुखः१४

एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम्अहं रामोऽथ वा राजा लक्ष्मणो वा मरिष्यति१५

नरो यानेन यः स्वप्ने खरयुक्तेन याति हिअचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यतेएतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये१६

शुष्यतीव मे कण्ठो स्वस्थमिव मे मनःजुगुप्सन्निव चात्मानं पश्यामि कारणम्१७

इमां हि दुःस्वप्नगतिं निशाम्य तामनेकरूपामवितर्कितां पुराभयं महत्तद्धृदयान्न याति मेविचिन्त्य राजानमचिन्त्यदर्शनम्१८

इति श्रीरामायणे अयोध्याकाण्डे त्रिषष्टितमः सर्गः६३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved