॥ ॐ श्री गणपतये नमः ॥

६२ सर्गः

तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदं वचः

यदसौ मातुलकुले पुरे राजगृहे सुखीभरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः

तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैःआनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्

गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन्तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत्

एहि सिद्धार्थ विजय जयन्ताशोकनन्दनश्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः

पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैःत्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम

पुरोहितस्त्वां कुशलं प्राह सर्वे मन्त्रिणःत्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया

मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम्भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम्

कौशेयानि वस्त्राणि भूषणानि वराणि क्षिप्रमादाय राज्ञश्च भरतस्य गच्छतवसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः

ते हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुःपाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम्१०

ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम्उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम्११

निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम्अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन्पुरीम्१२

अभिकालं ततः प्राप्य तेजोभिभवनाच्च्युताःययुर्मध्येन बाह्लीकान्सुदामानं पर्वतम्विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम्१३

ते श्रान्तवाहना दूता विकृष्टेन सता पथागिरि व्रजं पुर वरं शीघ्रमासेदुरञ्जसा१४

भर्तुः प्रियार्थं कुलरक्षणार्थंभर्तुश्च वंशस्य परिग्रहार्थम्अहेडमानास्त्वरया स्म दूतारात्र्यां तु ते तत्पुरमेव याताः१५

इति श्रीरामायणे अयोध्याकाण्डे द्विषष्टितमः सर्गः६२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved