॥ ॐ श्री गणपतये नमः ॥

६१ सर्गः

व्यतीतायां तु शर्वर्यामादित्यस्योदये ततःसमेत्य राजकर्तारः सभामीयुर्द्विजातयः

मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपःकात्ययनो गौतमश्च जाबालिश्च महायशाः

एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन्वसिष्ठमेवाभिमुखाः श्रेष्ठो राजपुरोहितम्

अतीता शर्वरी दुःखं या नो वर्षशतोपमाअस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे

स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितःलक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह

उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौपुरे राजगृहे रम्ये मातामहनिवेशने

इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम्अराजकं हि नो राष्ट्रं विनाशमवाप्नुयात्

नाराजले जनपदे विद्युन्माली महास्वनःअभिवर्षति पर्जन्यो महीं दिव्येन वारिणा

नाराजके जनपदे बीजमुष्टिः प्रकीर्यतेनाराकके पितुः पुत्रो भार्या वा वर्तते वशे

अराजके धनं नास्ति नास्ति भार्याप्यराजकेइदमत्याहितं चान्यत्कुतः सत्यमराजके१०

नाराजके जनपदे कारयन्ति सभां नराःउद्यानानि रम्याणि हृष्टाः पुण्यगृहाणि ११

नाराजके जनपदे यज्ञशीला द्विजातयःसत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः१२

नाराजके जनपदे प्रभूतनटनर्तकाःउत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः१३

नारजके जनपदे सिद्धार्था व्यवहारिणःकथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः१४

नाराजके जनपदे वाहनैः शीघ्रगामिभिःनरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः१५

नाराकजे जनपदे धनवन्तः सुरक्षिताःशेरते विवृत द्वाराः कृषिगोरक्षजीविनः१६

नाराजके जनपदे वणिजो दूरगामिनःगच्छन्ति क्षेममध्वानं बहुपुण्यसमाचिताः१७

नाराजके जनपदे चरत्येकचरो वशीभावयन्नात्मनात्मानं यत्रसायंगृहो मुनिः१८

नाराजके जनपदे योगक्षेमं प्रवर्तते चाप्यराजके सेना शत्रून्विषहते युधि१९

यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम्अगोपाला यथा गावस्तथा राष्ट्रमराजकम्२०

नाराजके जनपदे स्वकं भवति कस्यचित्मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम्२१

येहि संभिन्नमर्यादा नास्तिकाश्छिन्नसंशयाःतेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः२२

अहो तम इवेदं स्यान्न प्रज्ञायेत किंचनराजा चेन्न भवेँल्लोके विभजन्साध्वसाधुनी२३

जीवत्यपि महाराजे तवैव वचनं वयम्नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः२४

नः समीक्ष्य द्विजवर्यवृत्तंनृपं विना राज्यमरण्यभूतम्कुमारमिक्ष्वाकुसुतं वदान्यंत्वमेव राजानमिहाभिषिञ्चय२५

इति श्रीरामायणे अयोध्याकाण्डे एकषष्टितमः सर्गः६१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved