॥ ॐ श्री गणपतये नमः ॥

६० सर्गः

तमग्निमिव संशान्तमम्बुहीनमिवार्णवम्हतप्रभमिवादित्यं स्वर्गथं प्रेक्ष्य भूमिपम्

कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिताउपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत

सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम्त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि

विहाय मां गतो रामो भर्ता स्वर्गतो ममविपथे सार्थहीनेव नाहं जीवितुमुत्सहे

भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनःइच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः

लुब्धो बुध्यते दोषान्किं पाकमिव भक्षयन्कुब्जानिमित्तं कैकेय्या राघवाणान्कुलं हतम्

अनियोगे नियुक्तेन राज्ञा रामं विवासितम्सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा

रामः कमलपत्राक्षो जीवनाशमितो गतःविदेहराजस्य सुता तहा सीता तपस्विनीदुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति

नदतां भीमघोषाणां निशासु मृगपक्षिणाम्निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति

वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनिचिन्तयन्सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम्१०

तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम्व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः११

तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम्राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम्१२

तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणःसर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम्१३

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम्हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन्१४

बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैःरुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन्१५

निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जितापुरी नाराजतायोध्या हीना राज्ञा महात्मना१६

बाष्पपर्याकुलजना हाहाभूतकुलाङ्गनाशून्यचत्वरवेश्मान्ता बभ्राज यथापुरम्१७

गतप्रभा द्यौरिव भास्करं विनाव्यपेतनक्षत्रगणेव शर्वरीपुरी बभासे रहिता महात्मना चास्रकण्ठाकुलमार्गचत्वरा१८

नराश्च नार्यश्च समेत्य संघशोविगर्हमाणा भरतस्य मातरम्तदा नगर्यां नरदेवसंक्षयेबभूवुरार्ता शर्म लेभिरे१९

इति श्रीरामायणे अयोध्याकाण्डे षष्टितमः सर्गः६०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved