॥ ॐ श्री गणपतये नमः ॥

५९ सर्गः

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनिबन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम्

ततः शुचिसमाचाराः पर्युपस्थान कोविदःस्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथापुरम्

हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैःआनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि

मङ्गलालम्भनीयानि प्राशनीयानुपस्करान्उपनिन्युस्तथाप्यन्याः कुमारी बहुलाः स्त्रियः

अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराःताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन्

ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताःप्रतिस्रोतस्तृणाग्राणां सदृशं संचकम्पिरे

अथ संवेपमनानां स्त्रीणां दृष्ट्वा पार्थिवम्यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः

ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाःकरेणव इवारण्ये स्थानप्रच्युतयूथपाः

तासामाक्रन्द शब्देन सहसोद्गतचेतनेकौसल्या सुमित्राच त्यक्तनिद्रे बभूवतुः

कौसल्या सुमित्रा दृष्ट्वा स्पृष्ट्वा पार्थिवम्हा नाथेति परिक्रुश्य पेततुर्धरणीतले१०

सा कोसलेन्द्रदुहिता वेष्टमाना महीतले बभ्राज रजोध्वस्ता तारेव गगनच्युता११

तत्समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम्सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम्१२

सद्यो निपतितानन्दं दीनविक्लवदर्शनम्बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः१३

अतीतमाज्ञाय तु पार्थिवर्षभंयशस्विनं संपरिवार्य पत्नयःभृशं रुदन्त्यः करुणं सुदुःखिताःप्रगृह्य बाहू व्यलपन्ननाथवत्१४

इति श्रीरामायणे अयोध्याकाण्डे एकोनषष्टितमः सर्गः५९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved