॥ ॐ श्री गणपतये नमः ॥

५८ सर्गः

तदज्ञानान्महत्पापं कृत्वा संकुलितेन्द्रियःएकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत्

ततस्तं घटमादय पूर्णं परमवारिणाआश्रमं तमहं प्राप्य यथाख्यातपथं गतः

तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौअपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ

तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौतामाशां मत्कृते हीनावुदासीनावनाथवत्

पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषतकिं चिरायसि मे पुत्र पानीयं क्षिप्रमानय

यन्निमित्तमिदं तात सलिले क्रीडितं त्वयाउत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम्

यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया तन्मनसि कर्तव्यं त्वया तात तपस्विना

त्वं गतिस्त्वगतीनां चक्षुस्त्वं हीनचक्षुषाम्समासक्तास्त्वयि प्राणाः किंचिन्नौ नाभिभाषसे

मुनिमव्यक्तया वाचा तमहं सज्जमानयाहीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम्

मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम्आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम्१०

क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनःसज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम्११

भगवंश्चापहस्तोऽहं सरयूतीरमागतःजिघांसुः श्वापदं किंचिन्निपाने वागतं गजम्१२

तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतःद्विपोऽयमिति मत्वा हि बाणेनाभिहतो मया१३

गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदिविनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्१४

भगवञ्शब्दमालक्ष्य मया गजजिघांसुनाविसृष्टोऽम्भसि नाराचस्तेन ते निहतः सुतः१५

चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितःभगवन्तावुभौ शोचन्नन्धाविति विलप्य १६

अज्ञानाद्भवतः पुत्रः सहसाभिहतो मयाशेषमेवंगते यत्स्यात्तत्प्रसीदतु मे मुनिः१७

तच्छ्रुत्वा वचः क्रूरं निःश्वसञ्शोककर्शितःमामुवाच महातेजाः कृताञ्जलिमुपस्थितम्१८

यद्येतदशुभं कर्म स्म मे कथयेः स्वयम्फलेन्मूर्धा स्म ते राजन्सद्यः शतसहस्रधा१९

क्षत्रियेण वधो राजन्वानप्रस्थे विशेषतःज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम्२०

अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसिअपि ह्यद्य कुलं नस्याद्राघवाणां कुतो भवान्२१

नय नौ नृप तं देशमिति मां चाभ्यभाषतअद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम्२२

रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससम्शयानं भुवि निःसंज्ञं धर्मराजवशं गतम्२३

अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौअस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया२४

तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौनिपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत्२५

न्वहं ते प्रियः पुत्र मातरं पश्य धार्मिककिं नु नालिङ्गसे पुत्र सुकुमार वचो वद२६

कस्य वापररात्रेऽहं श्रोष्यामि हृदयंगमम्अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः२७

को मां संध्यामुपास्यैव स्नात्वा हुतहुताशनःश्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम्२८

कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम्भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्२९

इमामन्धां वृद्धां मातरं ते तपस्विनीम्कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम्३०

तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रतिश्वो मया सह गन्तासि जनन्या समेधितः३१

उभावपि शोकार्तावनाथौ कृपणौ वनेक्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम्३२

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्क्षमतां धर्मराजो मे बिभृयात्पितरावयम्३३

अपापोऽसि यथा पुत्र निहतः पापकर्मणातेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम्३४

यान्ति शूरा गतिं यां संग्रामेष्वनिवर्तिनःहतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज३५

यां गतिं सगरः शैब्यो दिलीपो जनमेजयःनहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक३६

या गतिः सर्वसाधूनां स्वाध्यायात्पतसश्च याभूमिदस्याहिताग्नेश्च एकपत्नीव्रतस्य ३७

गोसहस्रप्रदातॄणां या या गुरुभृतामपिदेहन्यासकृतां या तां गतिं गच्छ पुत्रक हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम्३८

एवं कृपणं तत्र पर्यदेवयतासकृत्ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया३९

तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिःआश्वास्य मुहूर्तं तु पितरौ वाक्यमब्रवीत्४०

स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात्भवन्तावपि क्षिप्रं मम मूलमुपैष्यतः४१

एवमुक्त्वा तु दिव्येन विमानेन वपुष्मताआरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः४२

कृत्वा तूदकं तूर्णं तापसः सह भार्ययामामुवाच महातेजाः कृताञ्जलिमुपस्थितम्४३

अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथायच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम्४४

त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिःतेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम्४५

पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम्एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि४६

तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचःयदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम्४७

यदि मां संस्पृशेद्रामः सकृदद्यालभेत वा तन्मे सदृशं देवि यन्मया राघवे कृतम्४८

चक्षुषा त्वां पश्यामि स्मृतिर्मम विलुप्यतेदूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम्४९

अतस्तु किं दुःखतरं यदहं जीवितक्षये हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम्५०

ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः५१

पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम्धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम्५२

सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम्५३

निवृत्तवनवासं तमयोध्यां पुनरागतम्द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा५४

अयमात्मभवः शोको मामनाथमचेतनम्संसादयति वेगेन यथा कूलं नदीरयः५५

हा राघव महाबाहो हा ममायास नाशनराजा दशरथः शोचञ्जीवितान्तमुपागमत्५६

तथा तु दीनं कथयन्नराधिपःप्रियस्य पुत्रस्य विवासनातुरःगतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः५७

इति श्रीरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः५८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved