॥ ॐ श्री गणपतये नमः ॥

५७ सर्गः

प्रतिबुद्धो मुहुर्तेन शोकोपहतचेतनःअथ राजा दशरथः चिन्तामभ्यपद्यत

रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम्आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम्

राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम्अर्धरात्रे दशरथः संस्मरन्दुष्कृतं कृतम्कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत्

यदाचरति कल्याणि शुभं वा यदि वाशुभम्तदेव लभते भद्रे कर्ता कर्मजमात्मनः

गुरु लाघवमर्थानामारम्भे कर्मणां फलम्दोषं वा यो जानाति बाल इति होच्यते

कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चतिपुष्पं दृष्ट्वा फले गृध्नुः शोचति फलागमे

सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम्रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः

लब्धशब्देन कौसल्ये कुमारेण धनुष्मताकुमारः शब्दवेधीति मया पापमिदं कृतम्तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम्

संमोहादिह बालेन यथा स्याद्भक्षितं विषम्एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम्

देव्यनूढा त्वमभवो युवराजो भवाम्यहम्ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी१०

उपास्यहि रसान्भौमांस्तप्त्वा जगदंशुभिःपरेताचरितां भीमां रविराविशते दिशम्११

उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाःततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः१२

पतितेनाम्भसा छन्नः पतमानेन चासकृत्आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः१३

तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथीव्यायाम कृतसंकल्पः सरयूमन्वगां नदीम्१४

निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम्अन्यं वा श्वापदं कंचिज्जिघांसुरजितेन्द्रियः१५

अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतःअचक्षुर्विषये घोषं वारणस्येव नर्दतः१६

ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम्अमुञ्चं निशितं बाणमहमाशीविषोपमम्१७

तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसःहा हेति पततस्तोये वागभूत्तत्र मानुषीकथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि१८

प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतःइषुणाभिहतः केन कस्य वा किं कृतं मया१९

ऋषेर्हि न्यस्त दण्डस्य वने वन्येन जीवतःकथं नु शस्त्रेण वधो मद्विधस्य विधीयते२०

जटाभारधरस्यैव वल्कलाजिनवाससःको वधेन ममार्थी स्यात्किं वास्यापकृतं मया२१

एवं निष्फलमारब्धं केवलानर्थसंहितम् कश्चित्साधु मन्येत यथैव गुरुतल्पगम्२२

नेमं तथानुशोचामि जीवितक्षयमात्मनःमातरं पितरं चोभावनुशोचामि मद्विधे२३

तदेतान्मिथुनं वृद्धं चिरकालभृतं मयामयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति२४

वृद्धौ मातापितरावहं चैकेषुणा हतःकेन स्म निहताः सर्वे सुबालेनाकृतात्मना२५

तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणःकराभ्यां सशरं चापं व्यथितस्यापतद्भुवि२६

तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाःअपश्यमिषुणा तीरे सरय्वास्तापसं हतम्२७

मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम्इत्युवाच वचः क्रूरं दिधक्षन्निव तेजसा२८

किं तवापकृतं राजन्वने निवसता मयाजिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया२९

एकेन खलु बाणेन मर्मण्यभिहते मयिद्वावन्धौ निहतौ वृद्धौ माता जनयिता मे३०

तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौचिरमाशाकृतां तृष्णां कष्टां संधारयिष्यतः३१

नूनं तपसो वास्ति फलयोगः श्रुतस्य वापिता यन्मां जानाति शयानं पतितं भुवि३२

जानन्नपि किं कुर्यादशक्तिरपरिक्रमःभिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम्३३

पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः३४

इयमेकपदी राजन्यतो मे पितुराश्रमःतं प्रसादय गत्वा त्वं त्वां कुपितः शपेत्३५

विशल्यं कुरु मां राजन्मर्म मे निशितः शरःरुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा३६

द्विजातिरहं राजन्मा भूत्ते मनसो व्यथाशूद्रायामस्मि वैश्येन जातो जनपदाधिप३७

इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणःतस्य त्वानम्यमानस्य तं बाणमहमुद्धरम्३८

जलार्द्रगात्रं तु विलप्य कृच्छान्मर्मव्रणं संततमुच्छसन्तम्ततः सरय्वां तमहं शयानंसमीक्ष्य भद्रे सुभृशं विषण्णः३९

इति श्रीरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः५७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved