॥ ॐ श्री गणपतये नमः ॥

५५ सर्गः

वनं गते धर्मपरे रामे रमयतां वरेकौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्

यद्यपित्रिषु लोकेषु प्रथितं ते मयद्यशःसानुक्रोशो वदान्यश्च प्रियवादी राघवः

कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतयादुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः

सा नूनं तरुणी श्यामा सुकुमारी सुखोचिताकथमुष्णं शीतं मैथिली प्रसहिष्यते

भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते

गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिताकथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्

महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजःभुजं परिघसंकाशमुपधाय महाबलः

पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम्कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्

वज्रसारमयं नूनं हृदयं मे संशयःअपश्यन्त्या तं यद्वै फलतीदं सहस्रधा

यदि पञ्चदशे वर्षे राघवः पुनरेष्यतिजह्याद्राज्यं कोशं भरतेनोपभोक्ष्यते१०

एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पतेभ्राता ज्येष्ठा वरिष्ठाश्च किमर्थं नावमंस्यते११

परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छतिएवमेव नरव्याघ्रः परलीढं मंस्यते१२

हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराःनैतानि यातयामानि कुर्वन्ति पुनरध्वरे१३

तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिवनाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्१४

नैवंविधमसत्कारं राघवो मर्षयिष्यतिबलवानिव शार्दूलो बालधेरभिमर्शनम्१५

तादृशः सिंहबलो वृषभाक्षो नरर्षभःस्वयमेव हतः पित्रा जलजेनात्मजो यथा१६

द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनःयदि ते धर्मनिरते त्वया पुत्रे विवासिते१७

गतिरेवाक्पतिर्नार्या द्वितीया गतिरात्मजःतृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते१८

तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः वनं गन्तुमिच्छामि सर्वथा हि हता त्वया१९

हतं त्वया राज्यमिदं सराष्ट्रंहतस्तथात्मा सह मन्त्रिभिश्चहता सपुत्रास्मि हताश्च पौराःसुतश्च भार्या तव प्रहृष्टौ२०

इमां गिरं दारुणशब्दसंश्रितांनिशम्य राजापि मुमोह दुःखितःततः शोकं प्रविवेश पार्थिवःस्वदुष्कृतं चापि पुनस्तदास्मरत्२१

इति श्रीरामायणे अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः५५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved