॥ ॐ श्री गणपतये नमः ॥

५२ सर्गः

प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतः पुनःअथाजुहाव तं सूतं रामवृत्तान्तकारणात्

वृद्धं परमसंतप्तं नवग्रहमिव द्विपम्विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम्

राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम्अश्रुपूर्णमुखं दीनमुवाच परमार्तवत्

क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितःसोऽत्यन्तसुखितः सूत किमशिष्यति राघवःभूमिपालात्मजो भूमौ शेते कथमनाथवत्

यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः वत्स्यति कथं रामो विजनं वनमाश्रितः

व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम्कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतयाराजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौवनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम्

किमुवाच वचो रामः किमुवाच लक्ष्मणःसुमन्त्र वनमासाद्य किमुवाच मैथिलीआसितं शयितं भुक्तं सूत रामस्य कीर्तय

इति सूतो नरेन्द्रेण चोदितः सज्जमानयाउवाच वाचा राजानं सबाष्पपरिरब्धया१०

अब्रवीन्मां महाराज धर्ममेवानुपालयन्अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य ११

सूत मद्वचनात्तस्य तातस्य विदितात्मनःशिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः१२

सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वयाआरोग्यमविशेषेण यथार्हं चाभिवादनम्१३

माता मम कौसल्या कुशलं चाभिवादनम्देवि देवस्य पादौ देववत्परिपालय१४

भरतः कुशलं वाच्यो वाच्यो मद्वचनेन सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु१५

वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनःपितरं यौवराज्यस्थो राज्यस्थमनुपालय१६

इत्येवं मां महाराज ब्रुवन्नेव महायशाःरामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत्१७

लक्ष्मणस्तु सुसंक्रुद्धो निःश्वसन्वाक्यमब्रवीत्केनायमपराधेन राजपुत्रो विवासितः१८

यदि प्रव्राजितो रामो लोभकारणकारितम्वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम्रामस्य तु परित्यागे हेतुमुपलक्षये१९

असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात्जनयिष्यति संक्रोशं राघवस्य विवासनम्२०

अहं तावन्महाराजे पितृत्वं नोपलक्षयेभ्राता भर्ता बन्धुश्च पिता मम राघवः२१

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम्सर्वलोकोऽनुरज्येत कथं त्वानेन कर्मणा२२

जानकी तु महाराज निःश्वसन्ती तपस्विनीभूतोपहतचित्तेव विष्ठिता विष्मृता स्थिता२३

अदृष्टपूर्वव्यसना राजपुत्री यशस्विनीतेन दुःखेन रुदती नैव मां किंचिदब्रवीत्२४

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यतामुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा२५

तथैव रामोऽश्रुमुखः कृताञ्जलिःस्थितोऽभवल्लक्ष्मणबाहुपालितःतथैव सीता रुदती तपस्विनीनिरीक्षते राजरथं तथैव माम्२६

इति श्रीरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः५२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved