॥ ॐ श्री गणपतये नमः ॥

४८ सर्गः

ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम्विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे

यत्र भागीरथी गङ्गा यमुनामभिवर्ततेजग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम्

ते भूमिमागान्विविधान्देशांश्चापि मनोरमान्अदृष्टपूर्वान्पश्यन्तस्तत्र तत्र यशस्विनः

यथाक्षेमेण गच्छन्स पश्यंश्च विविधान्द्रुमान्निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत्

प्रयागमभितः पश्य सौमित्रे धूममुन्नतम्अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः

नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम्तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः

दारूणि परिभिन्नानि वनजैरुपजीविभिःभरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः

धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरेगङ्गायमुनयोः संधौ प्रापतुर्निलयं मुनेः

रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणःगत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत्

ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौसीतयानुगतौ वीरौ दूरादेवावतस्थतुः१०

हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिःरामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत्११

न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजःपुत्रौ दशरथस्यावां भगवन्रामलक्ष्मणौ१२

भार्या ममेयं वैदेही कल्याणी जनकात्मजामां चानुयाता विजनं तपोवनमनिन्दिता१३

पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियःअयमन्वगमद्भ्राता वनमेव दृढव्रतः१४

पित्रा नियुक्ता भगवन्प्रवेष्यामस्तपोवनम्धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः१५

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतःउपानयत धर्मात्मा गामर्घ्यमुदकं ततः१६

मृगपक्षिभिरासीनो मुनिभिश्च समन्ततःराममागतमभ्यर्च्य स्वागतेनाह तं मुनिः१७

प्रतिगृह्य तामर्चामुपविष्टं सराघवम्भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा१८

चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम्श्रुतं तव मया चेदं विवासनमकारणम्१९

अवकाशो विविक्तोऽयं महानद्योः समागमेपुण्यश्च रमणीयश्च वसत्विह भगान्सुखम्२०

एवमुक्तस्तु वचनं भरद्वाजेन राघवःप्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः२१

भगवन्नित आसन्नः पौरजानपदो जनःआगमिष्यति वैदेहीं मां चापि प्रेक्षको जनःअनेन कारणेनाहमिह वासं रोचये२२

एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम्रमते यत्र वैदेही सुखार्हा जनकात्मजा२३

एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिःराघवस्य ततो वाक्यमर्थ ग्राहकमब्रवीत्२४

दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसिमहर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः२५

गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितःचित्रकूट इति ख्यातो गन्धमादनसंनिभः२६

यावता चित्र कूटस्य नरः शृङ्गाण्यवेक्षतेकल्याणानि समाधत्ते पापे कुरुते मनः२७

ऋषयस्तत्र बहवो विहृत्य शरदां शतम्तपसा दिवमारूढाः कपालशिरसा सह२८

प्रविविक्तमहं मन्ये तं वासं भवतः सुखम्इह वा वनवासाय वस राम मया सह२९

रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्सभार्यं सह भ्रात्रा प्रतिजग्राह धर्मवित्३०

तस्य प्रयागे रामस्य तं महर्षिमुपेयुषःप्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः३१

प्रभातायां रजन्यां तु भरद्वाजमुपागमत्उवाच नरशार्दूलो मुनिं ज्वलिततेजसम्३२

शर्वरीं भवनन्नद्य सत्यशील तवाश्रमेउषिताः स्मेह वसतिमनुजानातु नो भवान्३३

रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम्मधुमूलफलोपेतं चित्रकूटं व्रजेति ३४

तत्र कुञ्जरयूथानि मृगयूथानि चाभितःविचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव३५

प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम्मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैःसुरम्यमासाद्य समावसाश्रमम्३६

इति श्रीरामायणे अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः४८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved