॥ ॐ श्री गणपतये नमः ॥

४७ सर्गः

तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम्रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्

अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिःया सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि

जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषुयोगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः

रात्रिं कथंचिदेवेमां सौमित्रे वर्तयामहेउपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः

तु संविश्य मेदिन्यां महार्हशयनोचितःइमाः सौमित्रये रामो व्याजहार कथाः शुभाः

ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मणकृतकामा तु कैकेयी तुष्टा भवितुमर्हति

सा हि देवी महाराजं कैकेयी राज्यकारणात्अपि च्यावयेत्प्राणान्दृष्ट्वा भरतमागतम्

अनाथश्चैव वृद्धश्च मया चैव विनाकृतःकिं करिष्यति कामात्मा कैकेय्या वशमागतः

इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्काम एवार्धधर्माभ्यां गरीयानिति मे मतिः

को ह्यविद्वानपि पुमान्प्रमदायाः कृते त्यजेत्छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण१०

सुखी बत सभार्यश्च भरतः केकयीसुतःमुदितान्कोसलानेको यो भोक्ष्यत्यधिराजवत्११

हि सर्वस्य राज्यस्य मुखमेकं भविष्यतिताते वयसातीते मयि चारण्यमाश्रिते१२

अर्थधर्मौ परित्यज्य यः काममनुवर्ततेएवमापद्यते क्षिप्रं राजा दशरथो यथा१३

मन्ये दशरथान्ताय मम प्रव्राजनाय कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य १४

अपीदानीं कैकेयी सौभाग्यमदमोहिताकौसल्यां सुमित्रां संप्रबाधेत मत्कृते१५

मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत्अयोध्यामित एव त्वं काले प्रविश लक्ष्मण१६

अहमेको गमिष्यामि सीतया सह दण्डकान्अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि१७

क्षुद्रकर्मा हि कैकेयी द्वेषादन्याय्यमाचरेत्परिदद्या हि धर्मज्ञे भरते मम मातरम्१८

नूनं जात्यन्तरे कस्मिं स्त्रियः पुत्रैर्वियोजिताःजनन्या मम सौमित्रे तदप्येतदुपस्थितम्१९

मया हि चिरपुष्टेन दुःखसंवर्धितेन विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम्२०

मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम्२१

मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिकायस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश२२

शोचन्त्याश्चाल्पभाग्याया किंचिदुपकुर्वतापुर्त्रेण किमपुत्राया मया कार्यमरिंदम२३

अल्पभाग्या हि मे माता कौसल्या रहिता मयाशेते परमदुःखार्ता पतिता शोकसागरे२४

एको ह्यहमयोध्यां पृथिवीं चापि लक्ष्मणतरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम्२५

अधर्मभय भीतश्च परलोकस्य चानघतेन लक्ष्मण नाद्याहमात्मानमभिषेचये२६

एतदन्यच्च करुणं विलप्य विजने बहुअश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत्२७

विलप्योपरतं रामं गतार्चिषमिवानलम्समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः२८

ध्रुवमद्य पुरी राम अयोध्या युधिनां वरनिष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी२९

नैतदौपयिकं राम यदिदं परितप्यसेविषादयसि सीतां मां चैव पुरुषर्षभ३०

सीता त्वया हीना चाहमपि राघवमुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ३१

हि तातं शत्रुघ्नं सुमित्रां परंतपद्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना३२

लक्ष्मणस्योत्तम पुष्कलं वचोनिशम्य चैवं वनवासमादरात्समाः समस्ता विदधे परंतपःप्रपद्य धर्मं सुचिराय राघवः३३

इति श्रीरामायणे अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः४७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved