॥ ॐ श्री गणपतये नमः ॥

४६ सर्गः

प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाःउवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्

भास्करोदयकालोऽयं गता भगवती निशाअसौ सुकृष्णो विहगः कोकिलस्तात कूजति

बर्हिणानां निर्घोषः श्रूयते नदतां वनेतराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम्

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनःगुहमामन्त्र्य सूतं सोऽतिष्ठद्भ्रातुरग्रतः

ततः कलापान्संनह्य खड्गौ बद्ध्वा धन्विनौजग्मतुर्येन तौ गङ्गां सीतया सह राघवौ

राममेव तु धर्मज्ञमुपगम्य विनीतवत्किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्

निवर्तस्वेत्युवाचैनमेतावद्धि कृतं ममयानं विहाय पद्भ्यां तु गमिष्यामो महावनम्

आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः सारथिःसुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्

नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने

मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयःमार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम्१०

सह राघव वैदेह्या भ्रात्रा चैव वने वसन्त्वं गतिं प्राप्स्यसे वीर त्रीँल्लोकांस्तु जयन्निव११

वयं खलु हता राम ये तयाप्युपवञ्चिताःकैकेय्या वशमेष्यामः पापाया दुःखभागिनः१२

इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदादृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम्१३

ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम्१४

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षयेयथा दशरथो राजा मां शोचेत्तथा कुरु१५

शोकोपहत चेताश्च वृद्धश्च जगतीपतिःकाम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते१६

यद्यदाज्ञापयेत्किंचित्स महात्मा महीपतिःकैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया१७

एतदर्थं हि राज्यानि प्रशासति नरेश्वराःयदेषां सर्वकृत्येषु मनो प्रतिहन्यते१८

तद्यथा महाराजो नालीकमधिगच्छति ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा१९

अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः२०

नैवाहमनुशोचामि लक्ष्मणो मैथिलीअयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा२१

चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनःलक्ष्मणं मां सीतां द्रक्ष्यसि क्षिप्रमागतान्२२

एवमुक्त्वा तु राजानं मातरं सुमन्त्र मेअन्याश्च देवीः सहिताः कैकेयीं पुनः पुनः२३

आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम्सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य २४

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानयआगतश्चापि भरतः स्थाप्यो नृपमते पदे२५

भरतं परिष्वज्य यौवराज्येऽभिषिच्य अस्मत्संतापजं दुःखं त्वामभिभविष्यति२६

भरतश्चापि वक्तव्यो यथा राजनि वर्तसेतथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः२७

यथा तव कैकेयी सुमित्रा चाविशेषतःतथैव देवी कौसल्या मम माता विशेषतः२८

निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितःतत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत्२९

यदहं नोपचारेण ब्रूयां स्नेहादविक्लवःभक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि३०

कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम्तव तात वियोगेन पुत्रशोकाकुलामिव३१

सराममपि तावन्मे रथं दृष्ट्वा तदा जनःविना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी३२

दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम्सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे३३

दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः३४

आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासनेरथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः३५

अहं किं चापि वक्ष्यामि देवीं तव सुतो मयानीतोऽसौ मातुलकुलं संतापं मा कृथा इति३६

असत्यमपि नैवाहं ब्रूयां वचनमीदृशम्कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः३७

मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनःकथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः३८

यदि मे याचमानस्य त्यागमेव करिष्यसिसरथोऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया३९

भविष्यन्ति वने यानि तपोविघ्नकराणि तेरथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव४०

तत्कृतेन मया प्राप्तं रथ चर्या कृतं सुखम्आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम्४१

प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरःप्रीत्याभिहितमिच्छामि भव मे पत्यनन्तरः४२

तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम्४३

हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विनाराजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा४४

इमे चापि हया वीर यदि ते वनवासिनःपरिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्४५

वनवासे क्षयं प्राप्ते ममैष हि मनोरथःयदनेन रथेनैव त्वां वहेयं पुरीं पुनः४६

चतुर्दश हि वर्षाणि सहितस्य त्वया वनेक्षणभूतानि यास्यन्ति शतशस्तु ततोऽन्यथा४७

भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथिभक्तं भृत्यं स्थितं स्थित्यां त्वं मां हातुमर्हसि४८

एवं बहुविधं दीनं याचमानं पुनः पुनःरामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत्४९

जानामि परमां भक्तिं मयि ते भर्तृवत्सलशृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः५०

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसीकैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः५१

परितुष्टा हि सा देवि वनवासं गते मयिराजानं नातिशङ्केत मिथ्यावादीति धार्मिकम्५२

एष मे प्रथमः कल्पो यदम्बा मे यवीयसीभरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात्५३

मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रजसंदिष्टश्चासि यानर्थांस्तांस्तान्ब्रूयास्तथातथा५४

इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनःगुहं वचनमक्लीबं रामो हेतुमदब्रवीत्जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय५५

तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत्लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः५६

तौ तदा चीरवसनौ जटामण्डलधारिणौअशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ५७

ततो वैखानसं मार्गमास्थितः सहलक्ष्मणःव्रतमादिष्टवान्रामः सहायं गुहमब्रवीत्५८

अप्रमत्तो बले कोशे दुर्गे जनपदे तथाभवेथा गुह राज्यं हि दुरारक्षतमं मतम्५९

ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनःजगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः६०

तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनःतितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत्६१

आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैःसीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्६२

भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन्आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः६३

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजःततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत्६४

अनुज्ञाय सुमन्त्रं सबलं चैव तं गुहम्आस्थाय नावं रामस्तु चोदयामास नाविकान्६५

ततस्तैश्चोदिता सा नौः कर्णधारसमाहिताशुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात्६६

मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दितावैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत्६७

पुत्रो दशरथस्यायं महाराजस्य धीमतःनिदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः६८

चतुर्दश हि वर्षाणि समग्राण्युष्य काननेभ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति६९

ततस्त्वां देवि सुभगे क्षेमेण पुनरागतायक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये७०

त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसेभार्या चोदधिराजस्य लोकेऽस्मिन्संप्रदृश्यसे७१

सा त्वां देवि नमस्यामि प्रशंसामि शोभनेप्राप्त राज्ये नरव्याघ्र शिवेन पुनरागते७२

गवां शतसहस्राणि वस्त्राण्यन्नं पेशलम्ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया७३

तथा संभाषमाणा सा सीता गङ्गामनिन्दितादक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत्७४

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभःप्रातिष्ठत सह भ्रात्रा वैदेह्या परंतपः७५

अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम्अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु७६

पृष्ठतोऽहं गमिष्यामि त्वां सीतां पालयन्अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति७७

गतं तु गङ्गापरपारमाशुरामं सुमन्त्रः प्रततं निरीक्ष्यअध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी७८

तौ तत्र हत्वा चतुरो महामृगान्वराहमृश्यं पृषतं महारुरुम्आदाय मेध्यं त्वरितं बुभुक्षितौवासाय काले ययतुर्वनस्पतिम्७९

इति श्रीरामायणे अयोध्याकाण्डे षट्चत्वारिंशः सर्गः४६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved