॥ ॐ श्री गणपतये नमः ॥

४५ सर्गः

तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम्गुहः संतापसंतप्तो राघवं वाक्यमब्रवीत्

इयं तात सुखा शय्या त्वदर्थमुपकल्पिताप्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम्

उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितःगुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्

हि रामात्प्रियतरो ममास्ति भुवि कश्चनब्रवीम्येतदहं सत्यं सत्येनैव ते शपे

अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशःधर्मावाप्तिं विपुलामर्थावाप्तिं केवलाम्

सोऽहं प्रियसखं रामं शयानं सह सीतयारक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह

हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरतः सदाचतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि

लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघनात्र भीता वयं सर्वे धर्ममेवानुपश्यता

कथं दाशरथौ भूमौ शयाने सह सीतयाशक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा

यो देवासुरैः सर्वैः शक्यः प्रसहितुं युधितं पश्य सुखसंविष्टं तृणेषु सह सीतया१०

यो मन्त्र तपसा लब्धो विविधैश्च परिश्रमैःएको दशरथस्यैष पुत्रः सदृशलक्षणः११

अस्मिन्प्रव्रजितो राजा चिरं वर्तयिष्यतिविधवा मेदिनी नूनं क्षिप्रमेव भविष्यति१२

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियःनिर्घोषोपरतं तात मन्ये राजनिवेशनम्१३

कौसल्या चैव राजा तथैव जननी ममनाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम्१४

जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षयातद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति१५

अनुरक्तजनाकीर्णा सुखालोकप्रियावहाराजव्यसनसंसृष्टा सा पुरी विनशिष्यति१६

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्राज्ये राममनिक्षिप्य पिता मे विनशिष्यति१७

सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थितेप्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्१८

रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम्१९

रथाश्वगजसंबाधां तूर्यनादविनादिताम्सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम्२०

आरामोद्यानसंपन्नां समाजोत्सवशालिनीम्सुखिता विचरिष्यन्ति राजधानीं पितुर्मम२१

अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि२२

परिदेवयमानस्य दुःखार्तस्य महात्मनःतिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत२३

तथा हि सत्यं ब्रुवति प्रजाहितेनरेन्द्रपुत्रे गुरुसौहृदाद्गुहःमुमोच बाष्पं व्यसनाभिपीडितोज्वरातुरो नाग इव व्यथातुरः२४

इति श्रीरामायणे अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः४५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved