रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्।जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्॥ १
तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा।उपास्य स शिवां संध्यां विषयान्तं व्यगाहत॥ २
ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि च।पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः॥ ३
शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम्।राजानं धिग्दशरथं कामस्य वशमागतम्॥ ४
हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी।तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते॥ ५
या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्।वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम्॥ ६
एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्।शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः॥ ७
ततो वेदश्रुतिं नाम शिववारिवहां नदीम्।उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्॥ ८
गत्वा तु सुचिरं कालं ततः शीतजलां नदीम्।गोमतीं गोयुतानूपामतरत्सागरंगमाम्॥ ९
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः।मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्॥ १०
स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा।स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्॥ ११
सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः।हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः॥ १२
कदाहं पुनरागम्य सरय्वाः पुष्पिते वने।मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः॥ १३
नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने।रतिर्ह्येषातुला लोके राजर्षिगणसंमता॥ १४
स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा।तं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन्॥ १५
इति श्रीरामायणे अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३