॥ ॐ श्री गणपतये नमः ॥

४२ सर्गः

अनुगम्य निवृत्तानां रामं नगरवासिनाम्उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम्

स्वं स्वं निलयमागम्य पुत्रदारैः समावृताःअश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः

चाहृष्यन्न चामोदन्वणिजो प्रसारयन् चाशोभन्त पण्यानि नापचन्गृहमेधिनः

नष्टं दृष्ट्वा नाभ्यनन्दन्विपुलं वा धनागमम्पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत

गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम्व्यगर्हयन्तो दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान्

किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वापुत्रैर्वा किं सुखैर्वापि ये पश्यन्ति राघवम्

एकः सत्पुरुषो लोके लक्ष्मणः सह सीतयायोऽनुगच्छति काकुत्स्थं रामं परिचरन्वने

आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि

शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाःआपगाश्च महानूपाः सानुमन्तश्च पर्वताः

काननं वापि शैलं वा यं रामोऽभिगमिष्यतिप्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम्१०

विचित्रकुसुमापीडा बहुमञ्जरिधारिणःअकाले चापि मुख्यानि पुष्पाणि फलानि दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम्११

विदर्शयन्तो विविधान्भूयश्चित्रांश्च निर्झरान्पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम्१२

यत्र रामो भयं नात्र नास्ति तत्र पराभवः हि शूरो महाबाहुः पुत्रो दशरथस्य १३

पुरा भवति नो दूरादनुगच्छाम राघवम्पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः हि नाथो जनस्यास्य गतिः परायणम्१४

वयं परिचरिष्यामः सीतां यूयं तु राघवम्इति पौरस्त्रियो भर्तॄन्दुःखार्तास्तत्तदब्रुवन्१५

युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यतिसीता नारीजनस्यास्य योगक्षेमं करिष्यति१६

को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन संप्रीयेतामनोज्ञेन वासेन हृतचेतसा१७

कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः१८

यया पुत्रश्च भर्ता त्यक्तावैश्वर्यकारणात्कं सा परिहरेदन्यं कैकेयी कुलपांसनी१९

कैकेय्या वयं राज्ये भृतका निवसेमहिजीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे२०

या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणाकस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम्२१

हि प्रव्रजिते रामे जीविष्यति महीपतिःमृते दशरथे व्यक्तं विलोपस्तदनन्तरम्२२

ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताःराघवं वानुगच्छध्वमश्रुतिं वापि गच्छत२३

मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणःभरते संनिषृष्टाः स्मः सौनिके पशवो यथा२४

तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियःचुक्रुशुर्भृशसंतप्ता मृत्योरिव भयागमे२५

तथा स्त्रियो रामनिमित्तमातुरायथा सुते भ्रातरि वा विवासितेविलप्य दीना रुरुदुर्विचेतसःसुतैर्हि तासामधिको हि सोऽभवत्२६

इति श्रीरामायणे अयोध्याकाण्डे द्विचत्वारिंशः सर्गः४२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved