॥ ॐ श्री गणपतये नमः ॥

४० सर्गः

अनुरक्ता महात्मानं रामं सत्यपरक्रमम्अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः

निवर्तितेऽपि बलात्सुहृद्वर्गे राजिनिनैव ते संन्यवर्तन्त रामस्यानुगता रथम्

अयोध्यानिलयानां हि पुरुषाणां महायशाःबभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः

याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदाकुर्वाणः पितरं सत्यं वनमेवान्वपद्यत

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निवउवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्

हि कल्याण चारित्रः कैकेय्यानन्दवर्धनःकरिष्यति यथावद्वः प्रियाणि हितानि

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितःअनुरूपः वो भर्ता भविष्यति भयापहः

हि राजगुणैर्युक्तो युवराजः समीक्षितःअपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्

तप्येद्यथा चासौ वनवासं गते मयिमहाराजस्तथा कार्यो मम प्रियचिकीर्षया१०

यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत्तथा तथा प्रकृतयो रामं पतिमकामयन्११

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सहचकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासनम्१२

ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसावयःप्रकम्पशिरसो दूरादूचुरिदं वचः१३

वहन्तो जवना रामं भो भो जात्यास्तुरंगमाःनिवर्तध्वं गन्तव्यं हिता भवत भर्तरिउपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम्१४

एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान्अवेक्ष्य सहसा रामो रथादवततार १५

पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणःसंनिकृष्टपदन्यासो रामो वनपरायणः१६

द्विजातींस्तु पदातींस्तान्रामश्चारित्रवत्सलः शशाक घृणाचक्षुः परिमोक्तुं रथेन सः१७

गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तमानसाःऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः१८

ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छतिद्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी१९

वाजपेयसमुत्थानि छत्राण्येतानि पश्य नःपृष्ठतोऽनुप्रयातानि हंसानिव जलात्यये२०

अनवाप्तातपत्रस्य रश्मिसंतापितस्य तेएभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः२१

या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणीत्वत्कृते सा कृता वत्स वनवासानुसारिणी२२

हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः२३

पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिःत्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममवेक्षितुम्२४

याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैःशिरोभिर्निभृताचार महीपतनपांशुलैः२५

बहूनां वितता यज्ञा द्विजानां इहागताःतेषां समाप्तिरायत्ता तव वत्स निवर्तने२६

भक्तिमन्ति हि भूतानि जंगमाजंगमानि याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय२७

अनुगंतुमशक्तास्त्वां मूलैरुद्धृतवेगिभिःउन्नता वायुवेगेन विक्रोशन्तीव पादपाः२८

निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताःपक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्२९

एवं विक्रोशतां तेषां द्विजातीनां निवर्तनेददृशे तमसा तत्र वारयन्तीव राघवम्३०

इति श्रीरामायणे अयोध्याकाण्डे चत्वारिंशः सर्गः४०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved