॥ ॐ श्री गणपतये नमः ॥

३८ सर्गः

ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम्

राघवो नरशार्दूल विषमुप्त्वा द्विजिह्ववत्विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी

विवास्य रामं सुभगा लब्धकामा समाहितात्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि

अथ स्म नगरे रामश्चरन्भैक्षं गृहे वसेत्कामकारो वरं दातुमपि दासं ममात्मजम्

पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतःप्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना

गजराजगतिर्वीरो महाबाहुर्धनुर्धरःवनमाविशते नूनं सभार्यः सहलक्ष्मणः

वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वयात्यक्तानां वनवासाय का न्ववस्था भविष्यति

ते रत्नहीनास्तरुणाः फलकाले विवासिताःकथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः

अपीदानीं कालः स्यान्मम शोकक्षयः शिवःसभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम्

श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यतियशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी१०

कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौनन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि११

कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यतिपुरस्कृत्य रथे सीतां वृषभो गोवधूमिव१२

कदा प्राणिसहस्राणि राजमार्गे ममात्मजौलाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ१३

कदा सुमनसः कन्या द्विजातीनां फलानि प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्१४

कदा परिणतो बुद्ध्या वयसा चामरप्रभःअभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव मां ललन्१५

निःसंशयं मया मन्ये पुरा वीर कदर्ययापातु कामेषु वत्सेषु मातॄणां शातिताः स्तनाः१६

साहं गौरिव सिंहेन विवत्सा वत्सला कृताकैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्१७

हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे१८

हि मे जीविते किंचित्सामर्थमिह कल्प्यतेअपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम्१९

अयं हि मां दीपयते समुत्थितस्तनूजशोकप्रभवो हुताशनःमहीमिमां रश्मिभिरुत्तमप्रभोयथा निदाघे भगवान्दिवाकरः२०

इति श्रीरामायणे अयोध्याकाण्डे अष्टत्रिंशः सर्गः३८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved